Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 11th Chapter 45 to 55 slokas lyrics with Audio Download


adṛśhṭapūrvaṃ hṛśhitoasmi dṛśhṭvā bhayena cha pravyathitaṃ mano me|
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa ‖ 45 ‖

kirīṭinaṃ gadinaṃ chakrahastamichChāmi tvāṃ draśhṭumahaṃ tathaiva|
tenaiva rūpeṇa chaturbhujena sahasrabāho bhava viśvamūrte ‖ 46 ‖


śrībhagavānuvācha |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt|
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛśhṭapūrvam ‖ 47 ‖

na vedayaGYādhyayanairna dānairna cha kriyābhirna tapobhirugraiḥ|
evaṃrūpaḥ śakya ahaṃ nṛloke draśhṭuṃ tvadanyena kurupravīra ‖ 48 ‖

mā te vyathā mā cha vimūḍhabhāvo dṛśhṭvā rūpaṃ ghoramīdṛṅmamedam|
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ‖ 49 ‖


sañjaya uvācha |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa cha bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ‖ 50 ‖


arjuna uvācha |
dṛśhṭvedaṃ mānuśhaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sachetāḥ prakṛtiṃ gataḥ ‖ 51 ‖


śrībhagavānuvācha |
sudurdarśamidaṃ rūpaṃ dṛśhṭavānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkśhiṇaḥ ‖ 52 ‖

nāhaṃ vedairna tapasā na dānena na chejyayā |
śakya evaṃvidho draśhṭuṃ dṛśhṭavānasi māṃ yathā ‖ 53 ‖

bhaktyā tvananyayā śakya ahamevaṃvidhoarjuna |
GYātuṃ draśhṭuṃ cha tattvena praveśhṭuṃ cha parantapa ‖ 54 ‖

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteśhu yaḥ sa māmeti pāṇḍava ‖ 55 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

viśvarūpadarśanayogo nāmaikādaśoadhyāyaḥ ‖11 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english

Comments