Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 2nd Chapter 61 to 72 slokas lyrics with Audio Download


tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya praGYā pratiśhṭhitā ‖ 61 ‖

dhyāyato viśhayānpuṃsaḥ saṅgasteśhūpajāyate |
saṅgātsañjāyate kāmaḥ kāmātkrodhoabhijāyate ‖ 62 ‖

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ‖ 63 ‖

rāgadveśhavimuktaistu viśhayānindriyaiścharan |
ātmavaśyairvidheyātmā prasādamadhigachChati ‖ 64 ‖

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannachetaso hyāśu buddhiḥ paryavatiśhṭhate ‖ 65 ‖

nāsti buddhirayuktasya na chāyuktasya bhāvanā |
na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ‖ 66 ‖
indriyāṇāṃ hi charatāṃ yanmanoanuvidhīyate |
tadasya harati praGYāṃ vāyurnāvamivāmbhasi ‖ 67 ‖

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 68 ‖

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ‖ 69 ‖

āpūryamāṇamachalapratiśhṭhaṃ samudramāpaḥ praviśanti yadvat|
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ‖ 70 ‖

vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigachChati ‖ 71 ‖

eśhā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāleapi brahmanirvāṇamṛchChati ‖ 72 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

sāṅkhyayogo nāma dvitīyoadhyāyaḥ ‖2 ‖

bhagavad gita, bhagavad gita chapter 2, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments