Drop Down Menus

Bhagavad Gita Chapter 11th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA EKĀDAŚOADHYĀYAḤ

atha ekādaśoadhyāyaḥ |

arjuna uvācha |
madanugrahāya paramaṃ guhyamadhyātmasaṃGYitam |
yattvayoktaṃ vachastena mohoayaṃ vigato mama ‖ 1 ‖

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākśha māhātmyamapi chāvyayam ‖ 2 ‖

evametadyathāttha tvamātmānaṃ parameśvara |
draśhṭumichChāmi te rūpamaiśvaraṃ puruśhottama ‖ 3 ‖

manyase yadi tachChakyaṃ mayā draśhṭumiti prabho |
yogeśvara tato me tvaṃ darśayātmānamavyayam ‖ 4 ‖

śrībhagavānuvācha |
paśya me pārtha rūpāṇi śataśoatha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni cha ‖ 5 ‖

paśyādityānvasūnrudrānaśvinau marutastathā |
bahūnyadṛśhṭapūrvāṇi paśyāścharyāṇi bhārata ‖ 6 ‖

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacharācharam |
mama dehe guḍākeśa yachchānyaddraśhṭumichChasi ‖ 7 ‖

na tu māṃ śakyase draśhṭumanenaiva svachakśhuśhā |
divyaṃ dadāmi te chakśhuḥ paśya me yogamaiśvaram ‖ 8 ‖

sañjaya uvācha |
evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ‖ 9 ‖

anekavaktranayanamanekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham ‖ 10 ‖

divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścharyamayaṃ devamanantaṃ viśvatomukham ‖ 11 ‖

divi sūryasahasrasya bhavedyugapadutthitā |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ‖ 12 ‖

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |
apaśyaddevadevasya śarīre pāṇḍavastadā ‖ 13 ‖

tataḥ sa vismayāviśhṭo hṛśhṭaromā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalirabhāśhata ‖ 14 ‖

arjuna uvācha |
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeśhasaṅghān|
brahmāṇamīśaṃ kamalāsanasthamṛśhīṃścha sarvānuragāṃścha divyān ‖ 15 ‖

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvatoanantarūpam|
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa ‖ 16 ‖

kirīṭinaṃ gadinaṃ chakriṇaṃ cha tejorāśiṃ sarvato dīptimantam|
paśyāmi tvāṃ durnirīkśhyaṃ samantāddīptānalārkadyutimaprameyam ‖ 17 ‖

tvamakśharaṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam|
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruśho mato me ‖ 18 ‖

anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram|
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam ‖ 19 ‖

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaścha sarvāḥ|
dṛśhṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman ‖ 20 ‖

amī hi tvāṃ surasaṅghā viśanti kechidbhītāḥ prāñjalayo gṛṇanti|
svastītyuktvā maharśhisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puśhkalābhiḥ ‖ 21 ‖

rudrādityā vasavo ye cha sādhyā viśveaśvinau marutaśchośhmapāścha|
gandharvayakśhāsurasiddhasaṅghā vīkśhante tvāṃ vismitāśchaiva sarve ‖ 22 ‖

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam|
bahūdaraṃ bahudaṃśhṭrākarālaṃ dṛśhṭvā lokāḥ pravyathitāstathāham ‖ 23 ‖

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram|
dṛśhṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viśhṇo ‖ 24 ‖

daṃśhṭrākarālāni cha te mukhāni dṛśhṭvaiva kālānalasaṃnibhāni|
diśo na jāne na labhe cha śarma prasīda deveśa jagannivāsa ‖ 25 ‖

amī cha tvāṃ dhṛtarāśhṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ|
bhīśhmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ‖ 26 ‖

vaktrāṇi te tvaramāṇā viśanti daṃśhṭrākarālāni bhayānakāni|
kechidvilagnā daśanāntareśhu sandṛśyante chūrṇitairuttamāṅgaiḥ ‖ 27 ‖

yathā nadīnāṃ bahavoambuvegāḥ samudramevābhimukhā dravanti|
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ‖ 28 ‖

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ|
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ‖ 29 ‖

lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ|
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viśhṇo ‖ 30 ‖

ākhyāhi me ko bhavānugrarūpo namoastu te devavara prasīda|
viGYātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ‖ 31 ‖

śrībhagavānuvācha |
kāloasmi lokakśhayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ|
ṛteapi tvāṃ na bhaviśhyanti sarve yeavasthitāḥ pratyanīkeśhu yodhāḥ ‖ 32 ‖

tasmāttvamuttiśhṭha yaśo labhasva jitvā śatrūnbhuṅkśhva rājyaṃ samṛddham|
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasāchin ‖ 33 ‖

droṇaṃ cha bhīśhmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yodhavīrān|
mayā hatāṃstvaṃ jahi mā vyathiśhṭhā yudhyasva jetāsi raṇe sapatnān ‖ 34 ‖

sañjaya uvācha |
etachChrutvā vachanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī|
namaskṛtvā bhūya evāha kṛśhṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ‖ 35 ‖

arjuna uvācha |
sthāne hṛśhīkeśa tava prakīrtyā jagatprahṛśhyatyanurajyate cha|
rakśhāṃsi bhītāni diśo dravanti sarve namasyanti cha siddhasaṅghāḥ ‖ 36 ‖

kasmāchcha te na nameranmahātmangarīyase brahmaṇoapyādikartre|
ananta deveśa jagannivāsa tvamakśharaṃ sadasattatparaṃ yat ‖ 37 ‖

tvamādidevaḥ puruśhaḥ purāṇastvamasya viśvasya paraṃ nidhānam|
vettāsi vedyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ‖ 38 ‖

vāyuryamoagnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha|
namo namasteastu sahasrakṛtvaḥ punaścha bhūyoapi namo namaste ‖ 39 ‖

namaḥ purastādatha pṛśhṭhataste namoastu te sarvata eva sarva|
anantavīryāmitavikramastvaṃ sarvaṃ samāpnośhi tatoasi sarvaḥ ‖ 40 ‖

sakheti matvā prasabhaṃ yaduktaṃ he kṛśhṇa he yādava he sakheti|
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ‖ 41 ‖

yachchāvahāsārthamasatkṛtoasi vihāraśayyāsanabhojaneśhu|
ekoathavāpyachyuta tatsamakśhaṃ tatkśhāmaye tvāmahamaprameyam ‖ 42 ‖

pitāsi lokasya charācharasya tvamasya pūjyaścha gururgarīyān|
na tvatsamoastyabhyadhikaḥ kutoanyo lokatrayeapyapratimaprabhāva ‖ 43 ‖

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam|
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‖ 44 ‖

adṛśhṭapūrvaṃ hṛśhitoasmi dṛśhṭvā bhayena cha pravyathitaṃ mano me|
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa ‖ 45 ‖

kirīṭinaṃ gadinaṃ chakrahastamichChāmi tvāṃ draśhṭumahaṃ tathaiva|
tenaiva rūpeṇa chaturbhujena sahasrabāho bhava viśvamūrte ‖ 46 ‖

śrībhagavānuvācha |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt|
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛśhṭapūrvam ‖ 47 ‖

na vedayaGYādhyayanairna dānairna cha kriyābhirna tapobhirugraiḥ|
evaṃrūpaḥ śakya ahaṃ nṛloke draśhṭuṃ tvadanyena kurupravīra ‖ 48 ‖

mā te vyathā mā cha vimūḍhabhāvo dṛśhṭvā rūpaṃ ghoramīdṛṅmamedam|
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ‖ 49 ‖

sañjaya uvācha |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa cha bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ‖ 50 ‖

arjuna uvācha |
dṛśhṭvedaṃ mānuśhaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sachetāḥ prakṛtiṃ gataḥ ‖ 51 ‖

śrībhagavānuvācha |
sudurdarśamidaṃ rūpaṃ dṛśhṭavānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkśhiṇaḥ ‖ 52 ‖

nāhaṃ vedairna tapasā na dānena na chejyayā |
śakya evaṃvidho draśhṭuṃ dṛśhṭavānasi māṃ yathā ‖ 53 ‖

bhaktyā tvananyayā śakya ahamevaṃvidhoarjuna |
GYātuṃ draśhṭuṃ cha tattvena praveśhṭuṃ cha parantapa ‖ 54 ‖

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteśhu yaḥ sa māmeti pāṇḍava ‖ 55 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

viśvarūpadarśanayogo nāmaikādaśoadhyāyaḥ ‖11 ‖


Bhagavad Gita 11th Chapter lyrics english, bhagavad gita 11th chapter in telugu, bhagavad gita chapter 11 in english, bhagavad gita 11th chapter 36th sloka, bhagavad gita chapter 11 verse 11, bhagavad gita chapter 11 english, bhagavad gita chapter 11 verse 12, bhagavad gita chapter 11 verses 31-33, shrimad bhagwat geeta 11 adhyay sanskrit
ఇవి కూడా చూడండి
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON