Drop Down Menus

Bhagavad Gita 11th Chapter 34 to 44 slokas lyrics with Audio Download


droṇaṃ cha bhīśhmaṃ cha jayadrathaṃ cha karṇaṃ tathānyānapi yodhavīrān|
mayā hatāṃstvaṃ jahi mā vyathiśhṭhā yudhyasva jetāsi raṇe sapatnān ‖ 34 ‖


sañjaya uvācha |
etachChrutvā vachanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī|
namaskṛtvā bhūya evāha kṛśhṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ‖ 35 ‖


arjuna uvācha |
sthāne hṛśhīkeśa tava prakīrtyā jagatprahṛśhyatyanurajyate cha|
rakśhāṃsi bhītāni diśo dravanti sarve namasyanti cha siddhasaṅghāḥ ‖ 36 ‖

kasmāchcha te na nameranmahātmangarīyase brahmaṇoapyādikartre|
ananta deveśa jagannivāsa tvamakśharaṃ sadasattatparaṃ yat ‖ 37 ‖

tvamādidevaḥ puruśhaḥ purāṇastvamasya viśvasya paraṃ nidhānam|
vettāsi vedyaṃ cha paraṃ cha dhāma tvayā tataṃ viśvamanantarūpa ‖ 38 ‖

vāyuryamoagnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaścha|
namo namasteastu sahasrakṛtvaḥ punaścha bhūyoapi namo namaste ‖ 39 ‖

namaḥ purastādatha pṛśhṭhataste namoastu te sarvata eva sarva|
anantavīryāmitavikramastvaṃ sarvaṃ samāpnośhi tatoasi sarvaḥ ‖ 40 ‖
sakheti matvā prasabhaṃ yaduktaṃ he kṛśhṇa he yādava he sakheti|
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ‖ 41 ‖

yachchāvahāsārthamasatkṛtoasi vihāraśayyāsanabhojaneśhu|
ekoathavāpyachyuta tatsamakśhaṃ tatkśhāmaye tvāmahamaprameyam ‖ 42 ‖

pitāsi lokasya charācharasya tvamasya pūjyaścha gururgarīyān|
na tvatsamoastyabhyadhikaḥ kutoanyo lokatrayeapyapratimaprabhāva ‖ 43 ‖

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam|
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum ‖ 44 ‖

bhagavad gita, bhagavad gita chapter 18, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.