Drop Down Menus

Bhagavad Gita 7th Chapter 11 to 20 slokas lyrics with Audio Download


balaṃ balavatāṃ chāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteśhu kāmoasmi bharatarśhabha ‖ 11 ‖

ye chaiva sāttvikā bhāvā rājasāstāmasāścha ye |
matta eveti tānviddhi na tvahaṃ teśhu te mayi ‖ 12 ‖

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ‖ 13 ‖

daivī hyeśhā guṇamayī mama māyā duratyayā |
māmeva ye prapadyante māyāmetāṃ taranti te ‖ 14 ‖

na māṃ duśhkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtaGYānā āsuraṃ bhāvamāśritāḥ ‖ 15 ‖

chaturvidhā bhajante māṃ janāḥ sukṛtinoarjuna |
ārto jiGYāsurarthārthī GYānī cha bharatarśhabha ‖ 16 ‖
teśhāṃ GYānī nityayukta ekabhaktirviśiśhyate |
priyo hi GYāninoatyarthamahaṃ sa cha mama priyaḥ ‖ 17 ‖

udārāḥ sarva evaite GYānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ‖ 18 ‖

bahūnāṃ janmanāmante GYānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ‖ 19 ‖

kāmaistaistairhṛtaGYānāḥ prapadyanteanyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ‖ 20 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.