ŚRĪMAD BHAGAVAD GĪTA DAŚAMOADHYĀYAḤ
atha daśamoadhyāyaḥ |
śrībhagavānuvācha |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖
yo māmajamanādiṃ cha vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖
buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖
ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖
maharśhayaḥ sapta pūrve chatvāro manavastathā |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖
etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖
machchittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖
teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖
ఇవి కూడా చూడండి |
---|
Tirumala info English |
తిరుమల సమాచారం |
ప్రసిద్ద ఆలయాలు |
టూర్ ప్యాకేజీలు |
ఫోన్ నెంబర్లు |
స్తోత్రాలు |
పంచాంగం |
పిల్లల పేర్లు |
ఉచిత సంగీత క్లాసులు |
రాశి ఫలాలు |
పెళ్లి ముహుర్తాలు |
Comments
Post a Comment