Drop Down Menus

Bhagavad Gita 10th Chapter 1 to 10 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA DAŚAMOADHYĀYAḤ

atha daśamoadhyāyaḥ |


śrībhagavānuvācha |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖

na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ |
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖

yo māmajamanādiṃ cha vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖

buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖

ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖

maharśhayaḥ sapta pūrve chatvāro manavastathā |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖
etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖

machchittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖

teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖


ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

ఎక్కువమంది చదివినవి

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.