Drop Down Menus

Bhagavad Gita Chapter 1st Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA PRATHAMOADHYĀYAḤ

atha prathamoadhyāyaḥ |

dhṛtarāśhṭra uvācha |

dharmakśhetre kurukśhetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ‖ 1 ‖

sañjaya uvācha |

dṛśhṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
āchāryamupasaṅgamya rājā vachanamabravīt ‖ 2 ‖

paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm |
vyūḍhāṃ drupadaputreṇa tava śiśhyeṇa dhīmatā ‖ 3 ‖

atra śūrā maheśhvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaścha drupadaścha mahārathaḥ ‖ 4 ‖

dhṛśhṭaketuśchekitānaḥ kāśirājaścha vīryavān |
purujitkuntibhojaścha śaibyaścha narapuṅgavaḥ ‖ 5 ‖

yudhāmanyuścha vikrānta uttamaujāścha vīryavān |
saubhadro draupadeyāścha sarva eva mahārathāḥ ‖ 6 ‖

asmākaṃ tu viśiśhṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṃGYārthaṃ tānbravīmi te ‖ 7 ‖

bhavānbhīśhmaścha karṇaścha kṛpaścha samitiñjayaḥ |
aśvatthāmā vikarṇaścha saumadattistathaiva cha ‖ 8 ‖

anye cha bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ‖ 9 ‖

aparyāptaṃ tadasmākaṃ balaṃ bhīśhmābhirakśhitam |
paryāptaṃ tvidameteśhāṃ balaṃ bhīmābhirakśhitam ‖ 10 ‖

ayaneśhu cha sarveśhu yathābhāgamavasthitāḥ |
bhīśhmamevābhirakśhantu bhavantaḥ sarva eva hi ‖ 11 ‖

tasya sañjanayanharśhaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyochchaiḥ śaṅkhaṃ dadhmau pratāpavān ‖ 12 ‖

tataḥ śaṅkhāścha bheryaścha paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumuloabhavat ‖ 13 ‖

tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ‖ 14 ‖

pāñchajanyaṃ hṛśhīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ‖ 15 ‖

anantavijayaṃ rājā kuntīputro yudhiśhṭhiraḥ |
nakulaḥ sahadevaścha sughośhamaṇipuśhpakau ‖ 16 ‖

kāśyaścha parameśhvāsaḥ śikhaṇḍī cha mahārathaḥ |
dhṛśhṭadyumno virāṭaścha sātyakiśchāparājitaḥ ‖ 17 ‖

drupado draupadeyāścha sarvaśaḥ pṛthivīpate |
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ‖ 18 ‖

sa ghośho dhārtarāśhṭrāṇāṃ hṛdayāni vyadārayat |
nabhaścha pṛthivīṃ chaiva tumulo vyanunādayan ‖ 19 ‖

atha vyavasthitāndṛśhṭvā dhārtarāśhṭrānkapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ‖ 20 ‖

hṛśhīkeśaṃ tadā vākyamidamāha mahīpate|

arjuna uvācha |
senayorubhayormadhye rathaṃ sthāpaya meachyuta ‖ 21 ‖

yāvadetānnirīkśheahaṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame ‖ 22 ‖

yotsyamānānavekśheahaṃ ya eteatra samāgatāḥ |
dhārtarāśhṭrasya durbuddheryuddhe priyachikīrśhavaḥ ‖ 23 ‖


sañjaya uvācha |
evamukto hṛśhīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ‖ 24 ‖

bhīśhmadroṇapramukhataḥ sarveśhāṃ cha mahīkśhitām |
uvācha pārtha paśyaitānsamavetānkurūniti ‖ 25 ‖

tatrāpaśyatsthitānpārthaḥ pitRRīnatha pitāmahān |
āchāryānmātulānbhrātRRīnputrānpautrānsakhīṃstathā ‖ 26 ‖

śvaśurānsuhṛdaśchaiva senayorubhayorapi |
tānsamīkśhya sa kaunteyaḥ sarvānbandhūnavasthitān ‖ 27 ‖

kṛpayā parayāviśhṭo viśhīdannidamabravīt|

arjuna uvācha |
dṛśhṭvemaṃ svajanaṃ kṛśhṇa yuyutsuṃ samupasthitam ‖ 28 ‖

sīdanti mama gātrāṇi mukhaṃ cha pariśuśhyati |
vepathuścha śarīre me romaharśhaścha jāyate ‖ 29 ‖

gāṇḍīvaṃ sraṃsate hastāttvakchaiva paridahyate |
na cha śaknomyavasthātuṃ bhramatīva cha me manaḥ ‖ 30 ‖

nimittāni cha paśyāmi viparītāni keśava |
na cha śreyoanupaśyāmi hatvā svajanamāhave ‖ 31 ‖

na kāṅkśhe vijayaṃ kṛśhṇa na cha rājyaṃ sukhāni cha |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ‖ 32 ‖

yeśhāmarthe kāṅkśhitaṃ no rājyaṃ bhogāḥ sukhāni cha |
ta imeavasthitā yuddhe prāṇāṃstyaktvā dhanāni cha ‖ 33 ‖

āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ‖ 34 ‖

etānna hantumichChāmi ghnatoapi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ‖ 35 ‖

nihatya dhārtarāśhṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ‖ 36 ‖

tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖ 37 ‖

yadyapyete na paśyanti lobhopahatachetasaḥ |
kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam ‖ 38 ‖

kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum |
kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana ‖ 39 ‖

kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta ‖ 40 ‖

adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ |
strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ ‖ 41 ‖

saṅkaro narakāyaiva kulaghnānāṃ kulasya cha |
patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ ‖ 42 ‖

dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ ‖ 43 ‖

utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana |
narakeaniyataṃ vāso bhavatītyanuśuśruma ‖ 44 ‖

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ‖ 45 ‖

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet ‖ 46 ‖

sañjaya uvācha |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ ‖ 47 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

arjunaviśhādayogo nāma prathamoadhyāyaḥ ‖1 ‖

bhagavad gita 1 chapter in english, bhagavad gita chapter 1 sloka 2, bhagavad gita chapter 1 summary, bhagavad gita in english, bhagavad gita slokas in english, bhagavad gita chapter 2, bhagavad gita in english pdf, bhagavad gita chapter 1 sloka 3, bhagavad gita chapter 1 in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.