Drop Down Menus

Bhagavad Gita Chapter 3rd Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA TṚTĪYOADHYĀYAḤ

atha tṛtīyoadhyāyaḥ |

arjuna uvācha |
jyāyasī chetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ‖ 1 ‖

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niśchitya yena śreyoahamāpnuyām ‖ 2 ‖

śrībhagavānuvācha |
lokeasmindvividhā niśhṭhā purā proktā mayānagha |
GYānayogena sāṅkhyānāṃ karmayogena yoginām ‖ 3 ‖

na karmaṇāmanārambhānnaiśhkarmyaṃ puruśhoaśnute |
na cha saṃnyasanādeva siddhiṃ samadhigachChati ‖ 4 ‖

na hi kaśchitkśhaṇamapi jātu tiśhṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ‖ 5 ‖

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyāchāraḥ sa uchyate ‖ 6 ‖

yastvindriyāṇi manasā niyamyārabhatearjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiśhyate ‖ 7 ‖

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi cha te na prasiddhyedakarmaṇaḥ ‖ 8 ‖

yaGYārthātkarmaṇoanyatra lokoayaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samāchara ‖ 9 ‖

sahayaGYāḥ prajāḥ sṛśhṭvā purovācha prajāpatiḥ |
anena prasaviśhyadhvameśha voastviśhṭakāmadhuk ‖ 10 ‖

devānbhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ‖ 11 ‖

iśhṭānbhogānhi vo devā dāsyante yaGYabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ‖ 12 ‖

yaGYaśiśhṭāśinaḥ santo muchyante sarvakilbiśhaiḥ |
bhuñjate te tvaghaṃ pāpā ye pachantyātmakāraṇāt ‖ 13 ‖

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yaGYādbhavati parjanyo yaGYaḥ karmasamudbhavaḥ ‖ 14 ‖

karma brahmodbhavaṃ viddhi brahmākśharasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yaGYe pratiśhṭhitam ‖ 15 ‖

evaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ‖ 16 ‖

yastvātmaratireva syādātmatṛptaścha mānavaḥ |
ātmanyeva cha santuśhṭastasya kāryaṃ na vidyate ‖ 17 ‖

naiva tasya kṛtenārtho nākṛteneha kaśchana |
na chāsya sarvabhūteśhu kaśchidarthavyapāśrayaḥ ‖ 18 ‖

tasmādasaktaḥ satataṃ kāryaṃ karma samāchara |
asakto hyācharankarma paramāpnoti pūruśhaḥ ‖ 19 ‖

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ‖ 20 ‖

yadyadācharati śreśhṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate ‖ 21 ‖

na me pārthāsti kartavyaṃ triśhu lokeśhu kiñchana |
nānavāptamavāptavyaṃ varta eva cha karmaṇi ‖ 22 ‖

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 23 ‖

utsīdeyurime lokā na kuryāṃ karma chedaham |
saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ‖ 24 ‖

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaśchikīrśhurlokasaṅgraham ‖ 25 ‖

na buddhibhedaṃ janayedaGYānāṃ karmasaṅginām |
jośhayetsarvakarmāṇi vidvānyuktaḥ samācharan ‖ 26 ‖

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate ‖ 27 ‖

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeśhu vartanta iti matvā na sajjate ‖ 28 ‖

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vichālayet ‖ 29 ‖

mayi sarvāṇi karmāṇi saṃnyasyādhyātmachetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ‖ 30 ‖

ye me matamidaṃ nityamanutiśhṭhanti mānavāḥ |
śraddhāvantoanasūyanto muchyante teapi karmabhiḥ ‖ 31 ‖

ye tvetadabhyasūyanto nānutiśhṭhanti me matam |
sarvaGYānavimūḍhāṃstānviddhi naśhṭānachetasaḥ ‖ 32 ‖

sadṛśaṃ cheśhṭate svasyāḥ prakṛterGYānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariśhyati ‖ 33 ‖

indriyasyendriyasyārthe rāgadveśhau vyavasthitau |
tayorna vaśamāgachChettau hyasya paripanthinau ‖ 34 ‖

śreyānsvadharmo viguṇaḥ paradharmātsvanuśhṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ‖ 35 ‖

arjuna uvācha |
atha kena prayuktoayaṃ pāpaṃ charati pūruśhaḥ |
anichChannapi vārśhṇeya balādiva niyojitaḥ ‖ 36 ‖

śrībhagavānuvācha |
kāma eśha krodha eśha rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ‖ 37 ‖

dhūmenāvriyate vahniryathādarśo malena cha |
yatholbenāvṛto garbhastathā tenedamāvṛtam ‖ 38 ‖

āvṛtaṃ GYānametena GYānino nityavairiṇā |
kāmarūpeṇa kaunteya duśhpūreṇānalena cha ‖ 39 ‖

indriyāṇi mano buddhirasyādhiśhṭhānamuchyate |
etairvimohayatyeśha GYānamāvṛtya dehinam ‖ 40 ‖

tasmāttvamindriyāṇyādau niyamya bharatarśhabha |
pāpmānaṃ prajahi hyenaṃ GYānaviGYānanāśanam ‖ 41 ‖

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ‖ 42 ‖

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ‖ 43 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

karmayogo nāma tṛtīyoadhyāyaḥ ‖3 ‖
bhagavad gita 3rd chapter in english, bhagavad gita chapter 4 in english, bhagavad gita chapter 2, bhagavad gita chapter 3 verse 1 in english, bhagavad gita chapter 3 verse 4, bhagavad gita chapter 1 english, bhagavad gita chapter 3 in tamil, bhagavad gita karma yoga slokas in telugu, bhagavad gita chapter 3 verse 5 english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

ఎక్కువమంది చదివినవి

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.