Drop Down Menus

Bhagavad Gita Chapter 3rd Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA TṚTĪYOADHYĀYAḤ

atha tṛtīyoadhyāyaḥ |

arjuna uvācha |
jyāyasī chetkarmaṇaste matā buddhirjanārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ‖ 1 ‖

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tadekaṃ vada niśchitya yena śreyoahamāpnuyām ‖ 2 ‖

śrībhagavānuvācha |
lokeasmindvividhā niśhṭhā purā proktā mayānagha |
GYānayogena sāṅkhyānāṃ karmayogena yoginām ‖ 3 ‖

na karmaṇāmanārambhānnaiśhkarmyaṃ puruśhoaśnute |
na cha saṃnyasanādeva siddhiṃ samadhigachChati ‖ 4 ‖

na hi kaśchitkśhaṇamapi jātu tiśhṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ‖ 5 ‖

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyāchāraḥ sa uchyate ‖ 6 ‖

yastvindriyāṇi manasā niyamyārabhatearjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiśhyate ‖ 7 ‖

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi cha te na prasiddhyedakarmaṇaḥ ‖ 8 ‖

yaGYārthātkarmaṇoanyatra lokoayaṃ karmabandhanaḥ |
tadarthaṃ karma kaunteya muktasaṅgaḥ samāchara ‖ 9 ‖

sahayaGYāḥ prajāḥ sṛśhṭvā purovācha prajāpatiḥ |
anena prasaviśhyadhvameśha voastviśhṭakāmadhuk ‖ 10 ‖

devānbhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ‖ 11 ‖

iśhṭānbhogānhi vo devā dāsyante yaGYabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ‖ 12 ‖

yaGYaśiśhṭāśinaḥ santo muchyante sarvakilbiśhaiḥ |
bhuñjate te tvaghaṃ pāpā ye pachantyātmakāraṇāt ‖ 13 ‖

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yaGYādbhavati parjanyo yaGYaḥ karmasamudbhavaḥ ‖ 14 ‖

karma brahmodbhavaṃ viddhi brahmākśharasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yaGYe pratiśhṭhitam ‖ 15 ‖

evaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ‖ 16 ‖

yastvātmaratireva syādātmatṛptaścha mānavaḥ |
ātmanyeva cha santuśhṭastasya kāryaṃ na vidyate ‖ 17 ‖

naiva tasya kṛtenārtho nākṛteneha kaśchana |
na chāsya sarvabhūteśhu kaśchidarthavyapāśrayaḥ ‖ 18 ‖

tasmādasaktaḥ satataṃ kāryaṃ karma samāchara |
asakto hyācharankarma paramāpnoti pūruśhaḥ ‖ 19 ‖

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ‖ 20 ‖

yadyadācharati śreśhṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate ‖ 21 ‖

na me pārthāsti kartavyaṃ triśhu lokeśhu kiñchana |
nānavāptamavāptavyaṃ varta eva cha karmaṇi ‖ 22 ‖

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 23 ‖

utsīdeyurime lokā na kuryāṃ karma chedaham |
saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ‖ 24 ‖

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaśchikīrśhurlokasaṅgraham ‖ 25 ‖

na buddhibhedaṃ janayedaGYānāṃ karmasaṅginām |
jośhayetsarvakarmāṇi vidvānyuktaḥ samācharan ‖ 26 ‖

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate ‖ 27 ‖

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeśhu vartanta iti matvā na sajjate ‖ 28 ‖

prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vichālayet ‖ 29 ‖

mayi sarvāṇi karmāṇi saṃnyasyādhyātmachetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ‖ 30 ‖

ye me matamidaṃ nityamanutiśhṭhanti mānavāḥ |
śraddhāvantoanasūyanto muchyante teapi karmabhiḥ ‖ 31 ‖

ye tvetadabhyasūyanto nānutiśhṭhanti me matam |
sarvaGYānavimūḍhāṃstānviddhi naśhṭānachetasaḥ ‖ 32 ‖

sadṛśaṃ cheśhṭate svasyāḥ prakṛterGYānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariśhyati ‖ 33 ‖

indriyasyendriyasyārthe rāgadveśhau vyavasthitau |
tayorna vaśamāgachChettau hyasya paripanthinau ‖ 34 ‖

śreyānsvadharmo viguṇaḥ paradharmātsvanuśhṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ‖ 35 ‖

arjuna uvācha |
atha kena prayuktoayaṃ pāpaṃ charati pūruśhaḥ |
anichChannapi vārśhṇeya balādiva niyojitaḥ ‖ 36 ‖

śrībhagavānuvācha |
kāma eśha krodha eśha rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenamiha vairiṇam ‖ 37 ‖

dhūmenāvriyate vahniryathādarśo malena cha |
yatholbenāvṛto garbhastathā tenedamāvṛtam ‖ 38 ‖

āvṛtaṃ GYānametena GYānino nityavairiṇā |
kāmarūpeṇa kaunteya duśhpūreṇānalena cha ‖ 39 ‖

indriyāṇi mano buddhirasyādhiśhṭhānamuchyate |
etairvimohayatyeśha GYānamāvṛtya dehinam ‖ 40 ‖

tasmāttvamindriyāṇyādau niyamya bharatarśhabha |
pāpmānaṃ prajahi hyenaṃ GYānaviGYānanāśanam ‖ 41 ‖

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ |
manasastu parā buddhiryo buddheḥ paratastu saḥ ‖ 42 ‖

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ‖ 43 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

karmayogo nāma tṛtīyoadhyāyaḥ ‖3 ‖
bhagavad gita 3rd chapter in english, bhagavad gita chapter 4 in english, bhagavad gita chapter 2, bhagavad gita chapter 3 verse 1 in english, bhagavad gita chapter 3 verse 4, bhagavad gita chapter 1 english, bhagavad gita chapter 3 in tamil, bhagavad gita karma yoga slokas in telugu, bhagavad gita chapter 3 verse 5 english
ఇవి కూడా చూడండి
Tirumala info English
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FAQ'S

సెప్టెంబర్ నెల వరకు తిరుమల 300/- టికెట్స్ , సేవ టికెట్స్ , రూమ్స్ , సీనియర్ సిటిజెన్ టికెట్స్ , అంగప్రదక్షిణ టికెట్స్ అన్ని బుక్ అవ్వడం జరిగింది.
తిరుమల శ్రీవారి సేవ కూడా సెప్టెంబర్ నెల వరకు బుక్ అయ్యాయి
అక్టోబర్ నెల టికెట్స్ జులై 18వ తేదీ నుంచి విడుదల చేస్తారు. 

రాజమండ్రి నుంచి కుండలేశ్వరం క్షేత్రానికి రావాలంటే రావులపాలెం మీదుగా అమలాపురం వచ్చి అక్కడ నుంచి ముమ్మడివరం మహిపాల చెరువు కాట్రేనికోన తాసిల్దార్ కార్యాలయం రోడ్డు నుంచి కుండలేశ్వరం చేరుకోవచ్చు

కాకినాడ నుంచి వచ్చే భక్తులు ముమ్మడివరం పోలీస్ స్టేషన్ సెంటర్ నుంచి బాలయోగేశ్వరుల ఆశ్రమం రోడ్డు మీదగా కాట్రేనికోన చేరుకొని అక్కడి నుంచి కుండలేశ్వరం వెళ్ళవచ్చు

కుండలేశ్వరం కాకినాడ నుంచి 57 కిలోమీటర్ల దూరంలో ఉంది కాట్రేనికోన నుంచి ఐదు కిలోమీటర్ల దూరంలో ఉంది

మీకు సులువుగా అర్ధం కావాలంటే .. మురమళ్ళ క్షేత్రానికి 4 కిమీ దూరం లో ఉంది

శ్రీశైలం లో ఉచిత స్పర్శ దర్శనం మంగళవారం నుంచి శుక్రవారం వరకు ప్రతి రోజు 1pm కు ఉంటుంది. ఆన్ లైన్ లో టికెట్ బుక్ చేసుకుంటే టికెట్ ధర ఒక్కరికి 500/- , ప్రతి రోజు 7:30 am , 12:30 pm , 9pm కు ఉంటుంది. నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు. 
శ్రీశైలం వెబ్ సైట్ : https://www.srisailadevasthanam.org/

తిరుమల ఉచిత దర్శనం కౌంటర్లు :
1) Vishnu Nivasam విష్ణు నివాసం ,
2) Srinivasam శ్రీనివాసం ,
3) Bhudevi Complex భూదేవి కాంప్లెక్స్ ,
శ్రీవారి మెట్టు 
Daily Opening Time 3:30 AM
పూర్తీ సమాచారం కోసం ఇక్కడ క్లిక్ చేయండి

కాశి లో ప్రతి రోజు నాలుగు సార్లు హారతి ఇస్తారు . తెల్లవారు జామున 3 గంటలకు మంగళ హారతి ఇస్తారు టికెట్ ధర 500/- , భోగ హారతి ఉదయం 11:15 కి ఇస్తారు టికెట్ ధర 300/-, రాత్రి 7 గంటలకు సప్తఋషి హారతి ఇస్తారు టికెట్ ధర 300/- ,రాత్రి 9 గంటలకు ఇచ్చే హారతిని శృంగార హారతి అని పిలుస్తారు టికెట్ ధర 300/- . నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు .
వెబ్సైటు : https://shrikashivishwanath.org/

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.