Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 10th Chapter 11 to 21 slokas lyrics with Audio Download


teśhāmevānukampārthamahamaGYānajaṃ tamaḥ |
nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖


arjuna uvācha |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖

āhustvāmṛśhayaḥ sarve devarśhirnāradastathā |
asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖

svayamevātmanātmānaṃ vettha tvaṃ puruśhottama |
bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖

vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan |
keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖

vistareṇātmano yogaṃ vibhūtiṃ cha janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖


śrībhagavānuvācha |
hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖

ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān |
marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖

bhagavad gita, bhagavad gita chapter 10, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments