Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 17th Chapter 1 to 14 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA SAPTADAŚOADHYĀYAḤ



atha saptadaśoadhyāyaḥ |


arjuna uvācha |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |
teśhāṃ niśhṭhā tu kā kṛśhṇa sattvamāho rajastamaḥ ‖ 1 ‖


śrībhagavānuvācha |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī chaiva tāmasī cheti tāṃ śṛṇu ‖ 2 ‖

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayoayaṃ puruśho yo yachChraddhaḥ sa eva saḥ ‖ 3 ‖

yajante sāttvikā devānyakśharakśhāṃsi rājasāḥ |
pretānbhūtagaṇāṃśchānye yajante tāmasā janāḥ ‖ 4 ‖

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ‖ 5 ‖

karśhayantaḥ śarīrasthaṃ bhūtagrāmamachetasaḥ |
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ‖ 6 ‖
āhārastvapi sarvasya trividho bhavati priyaḥ |
yaGYastapastathā dānaṃ teśhāṃ bhedamimaṃ śṛṇu ‖ 7 ‖

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ‖ 8 ‖

kaṭvamlalavaṇātyuśhṇatīkśhṇarūkśhavidāhinaḥ |
āhārā rājasasyeśhṭā duḥkhaśokāmayapradāḥ ‖ 9 ‖

yātayāmaṃ gatarasaṃ pūti paryuśhitaṃ cha yat |
uchChiśhṭamapi chāmedhyaṃ bhojanaṃ tāmasapriyam ‖ 10 ‖

aphalākāṅkśhibhiryaGYo vidhidṛśhṭo ya ijyate |
yaśhṭavyameveti manaḥ samādhāya sa sāttvikaḥ ‖ 11 ‖

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat |
ijyate bharataśreśhṭha taṃ yaGYaṃ viddhi rājasam ‖ 12 ‖

vidhihīnamasṛśhṭānnaṃ mantrahīnamadakśhiṇam |
śraddhāvirahitaṃ yaGYaṃ tāmasaṃ parichakśhate ‖ 13 ‖

devadvijaguruprāGYapūjanaṃ śauchamārjavam |
brahmacharyamahiṃsā cha śārīraṃ tapa uchyate ‖ 14 ‖

bhagavad gita, bhagavad gita chapter 17, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments