Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 18th Chapter 21 to 30 slokas lyrics with Audio Download


pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān |
vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖


yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖

niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖

anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham |
mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖

muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖

karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ |
harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ |
viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖

buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu |
prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖

pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye |
bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖
Click here for Bhagavad Gita Main Page


bhagavad gita, bhagavad gita chapter 18, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments