Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 1st Chapter 37 to 47 slokas lyrics with Audio Download


tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖ 37 ‖

yadyapyete na paśyanti lobhopahatachetasaḥ |
kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam ‖ 38 ‖

kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum |
kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana ‖ 39 ‖

kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta ‖ 40 ‖

adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ |
strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ ‖ 41 ‖

saṅkaro narakāyaiva kulaghnānāṃ kulasya cha |
patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ ‖ 42 ‖
dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ ‖ 43 ‖

utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana |
narakeaniyataṃ vāso bhavatītyanuśuśruma ‖ 44 ‖

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ‖ 45 ‖

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet ‖ 46 ‖


sañjaya uvācha |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ ‖ 47 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

arjunaviśhādayogo nāma prathamoadhyāyaḥ ‖1 ‖

bhagavad gita, bhagavad gita chapter 1, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments