Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 2nd Chapter 25 to 36 slokas lyrics with Audio Download


avyaktoayamachintyoayamavikāryoayamuchyate |
tasmādevaṃ viditvainaṃ nānuśochitumarhasi ‖ 25 ‖

atha chainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śochitumarhasi ‖ 26 ‖

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya cha |
tasmādaparihāryearthe na tvaṃ śochitumarhasi ‖ 27 ‖

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā ‖ 28 ‖

āścharyavatpaśyati kaśchidenamāścharyavadvadati tathaiva chānyaḥ|
āścharyavachchainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na chaiva kaśchit ‖ 29 ‖

dehī nityamavadhyoayaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śochitumarhasi ‖ 30 ‖
svadharmamapi chāvekśhya na vikampitumarhasi |
dharmyāddhi yuddhāchChreyoanyatkśhatriyasya na vidyate ‖ 31 ‖

yadṛchChayā chopapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kśhatriyāḥ pārtha labhante yuddhamīdṛśam ‖ 32 ‖

atha chettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariśhyasi |
tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ‖ 33 ‖

akīrtiṃ chāpi bhūtāni kathayiśhyanti teavyayām |
sambhāvitasya chākīrtirmaraṇādatirichyate ‖ 34 ‖

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeśhāṃ cha tvaṃ bahumato bhūtvā yāsyasi lāghavam ‖ 35 ‖

avāchyavādāṃścha bahūnvadiśhyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ‖ 36 ‖

bhagavad gita, bhagavad gita chapter 2, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments