Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 3rd Chapter 12 to 22 slokas lyrics with Audio Download


iśhṭānbhogānhi vo devā dāsyante yaGYabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ‖ 12 ‖

yaGYaśiśhṭāśinaḥ santo muchyante sarvakilbiśhaiḥ |
bhuñjate te tvaghaṃ pāpā ye pachantyātmakāraṇāt ‖ 13 ‖

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yaGYādbhavati parjanyo yaGYaḥ karmasamudbhavaḥ ‖ 14 ‖

karma brahmodbhavaṃ viddhi brahmākśharasamudbhavam |
tasmātsarvagataṃ brahma nityaṃ yaGYe pratiśhṭhitam ‖ 15 ‖

evaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ‖ 16 ‖

yastvātmaratireva syādātmatṛptaścha mānavaḥ |
ātmanyeva cha santuśhṭastasya kāryaṃ na vidyate ‖ 17 ‖
naiva tasya kṛtenārtho nākṛteneha kaśchana |
na chāsya sarvabhūteśhu kaśchidarthavyapāśrayaḥ ‖ 18 ‖

tasmādasaktaḥ satataṃ kāryaṃ karma samāchara |
asakto hyācharankarma paramāpnoti pūruśhaḥ ‖ 19 ‖

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ |
lokasaṅgrahamevāpi sampaśyankartumarhasi ‖ 20 ‖

yadyadācharati śreśhṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate ‖ 21 ‖

na me pārthāsti kartavyaṃ triśhu lokeśhu kiñchana |
nānavāptamavāptavyaṃ varta eva cha karmaṇi ‖ 22 ‖
bhagavad gita, bhagavad gita chapter 3, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments