Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 3rd Chapter 23 to 33 slokas lyrics with Audio Download


yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 23 ‖

utsīdeyurime lokā na kuryāṃ karma chedaham |
saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ‖ 24 ‖

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryādvidvāṃstathāsaktaśchikīrśhurlokasaṅgraham ‖ 25 ‖

na buddhibhedaṃ janayedaGYānāṃ karmasaṅginām |
jośhayetsarvakarmāṇi vidvānyuktaḥ samācharan ‖ 26 ‖

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyate ‖ 27 ‖

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeśhu vartanta iti matvā na sajjate ‖ 28 ‖
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tānakṛtsnavido mandānkṛtsnavinna vichālayet ‖ 29 ‖

mayi sarvāṇi karmāṇi saṃnyasyādhyātmachetasā |
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ‖ 30 ‖

ye me matamidaṃ nityamanutiśhṭhanti mānavāḥ |
śraddhāvantoanasūyanto muchyante teapi karmabhiḥ ‖ 31 ‖

ye tvetadabhyasūyanto nānutiśhṭhanti me matam |
sarvaGYānavimūḍhāṃstānviddhi naśhṭānachetasaḥ ‖ 32 ‖

sadṛśaṃ cheśhṭate svasyāḥ prakṛterGYānavānapi |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariśhyati ‖ 33 ‖

bhagavad gita, bhagavad gita chapter 3, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments