Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 5th Chapter 1 to 10 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA PAÑCHAMOADHYĀYAḤ

atha pañchamoadhyāyaḥ |


arjuna uvācha |
saṃnyāsaṃ karmaṇāṃ kṛśhṇa punaryogaṃ cha śaṃsasi |
yachChreya etayorekaṃ tanme brūhi suniśchitam ‖ 1 ‖


śrībhagavānuvācha |
saṃnyāsaḥ karmayogaścha niḥśreyasakarāvubhau |
tayostu karmasaṃnyāsātkarmayogo viśiśhyate ‖ 2 ‖

GYeyaḥ sa nityasaṃnyāsī yo na dveśhṭi na kāṅkśhati |
nirdvandvo hi mahābāho sukhaṃ bandhātpramuchyate ‖ 3 ‖

sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekamapyāsthitaḥ samyagubhayorvindate phalam ‖ 4 ‖

yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṅkhyaṃ cha yogaṃ cha yaḥ paśyati sa paśyati ‖ 5 ‖

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nachireṇādhigachChati ‖ 6 ‖
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ‖ 7 ‖

naiva kiñchitkaromīti yukto manyeta tattvavit |
paśyañśṛṇvanspṛśañjighrannaśnangachChansvapañśvasan ‖ 8 ‖

pralapanvisṛjangṛhṇannunmiśhannimiśhannapi |
indriyāṇīndriyārtheśhu vartanta iti dhārayan ‖ 9 ‖

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatramivāmbhasā ‖ 10 ‖

bhagavad gita, bhagavad gita chapter 5, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments