Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 5th Chapter 11 to 20 slokas lyrics with Audio Download


kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ‖ 11 ‖

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiśhṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ‖ 12 ‖

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan ‖ 13 ‖

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ‖ 14 ‖

nādatte kasyachitpāpaṃ na chaiva sukṛtaṃ vibhuḥ |
aGYānenāvṛtaṃ GYānaṃ tena muhyanti jantavaḥ ‖ 15 ‖

GYānena tu tadaGYānaṃ yeśhāṃ nāśitamātmanaḥ |
teśhāmādityavajGYānaṃ prakāśayati tatparam ‖ 16 ‖
tadbuddhayastadātmānastanniśhṭhāstatparāyaṇāḥ |
gachChantyapunarāvṛttiṃ GYānanirdhūtakalmaśhāḥ ‖ 17 ‖

vidyāvinayasampanne brāhmaṇe gavi hastini |
śuni chaiva śvapāke cha paṇḍitāḥ samadarśinaḥ ‖ 18 ‖

ihaiva tairjitaḥ sargo yeśhāṃ sāmye sthitaṃ manaḥ |
nirdośhaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ‖ 19 ‖

na prahṛśhyetpriyaṃ prāpya nodvijetprāpya chāpriyam |
sthirabuddhirasaṃmūḍho brahmavidbrahmaṇi sthitaḥ ‖ 20 ‖

bhagavad gita, bhagavad gita chapter 5, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments