Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 5th Chapter 21 to29 slokas lyrics with Audio Download


bāhyasparśeśhvasaktātmā vindatyātmani yatsukham |
sa brahmayogayuktātmā sukhamakśhayamaśnute ‖ 21 ‖

ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kaunteya na teśhu ramate budhaḥ ‖ 22 ‖

śaknotīhaiva yaḥ soḍhuṃ prākśarīravimokśhaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ‖ 23 ‖

yoantaḥsukhoantarārāmastathāntarjyotireva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūtoadhigachChati ‖ 24 ‖

labhante brahmanirvāṇamṛśhayaḥ kśhīṇakalmaśhāḥ |
Chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ‖ 25 ‖

kāmakrodhaviyuktānāṃ yatīnāṃ yatachetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ‖ 26 ‖
sparśānkṛtvā bahirbāhyāṃśchakśhuśchaivāntare bhruvoḥ |
prāṇāpānau samau kṛtvā nāsābhyantarachāriṇau ‖ 27 ‖

yatendriyamanobuddhirmunirmokśhaparāyaṇaḥ |
vigatechChābhayakrodho yaḥ sadā mukta eva saḥ ‖ 28 ‖

bhoktāraṃ yaGYatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ GYātvā māṃ śāntimṛchChati ‖ 29 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

karmasaṃnyāsayogo nāma pañchamoadhyāyaḥ ‖5 ‖

bhagavad gita, bhagavad gita chapter 5, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments