Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 4th Chapter 1 to 10 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA CHATURTHOADHYĀYAḤ

atha chaturthoadhyāyaḥ |


śrībhagavānuvācha |
imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikśhvākaveabravīt ‖ 1 ‖

evaṃ paramparāprāptamimaṃ rājarśhayo viduḥ |
sa kāleneha mahatā yogo naśhṭaḥ parantapa ‖ 2 ‖

sa evāyaṃ mayā teadya yogaḥ proktaḥ purātanaḥ |
bhaktoasi me sakhā cheti rahasyaṃ hyetaduttamam ‖ 3 ‖


arjuna uvācha |
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti ‖ 4 ‖


śrībhagavānuvācha |
bahūni me vyatītāni janmāni tava chārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ‖ 5 ‖

ajoapi sannavyayātmā bhūtānāmīśvaroapi san |
prakṛtiṃ svāmadhiśhṭhāya sambhavāmyātmamāyayā ‖ 6 ‖
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ‖ 7 ‖

paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 8 ‖

janma karma cha me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti soarjuna ‖ 9 ‖

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo GYānatapasā pūtā madbhāvamāgatāḥ ‖ 10 ‖

bhagavad gita, bhagavad gita chapter 4, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments