Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 6th Chapter 1 to 12 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA ŚHAŚHṬHOADHYĀYAḤ

atha śhaśhṭhoadhyāyaḥ |


śrībhagavānuvācha |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī cha yogī cha na niragnirna chākriyaḥ ‖ 1 ‖

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṅkalpo yogī bhavati kaśchana ‖ 2 ‖

ārurukśhormuneryogaṃ karma kāraṇamuchyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamuchyate ‖ 3 ‖

yadā hi nendriyārtheśhu na karmasvanuśhajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhastadochyate ‖ 4 ‖

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ‖ 5 ‖

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ‖ 6 ‖
jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītośhṇasukhaduḥkheśhu tathā mānāpamānayoḥ ‖ 7 ‖

GYānaviGYānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityuchyate yogī samalośhṭāśmakāñchanaḥ ‖ 8 ‖

suhṛnmitrāryudāsīnamadhyasthadveśhyabandhuśhu |
sādhuśhvapi cha pāpeśhu samabuddhirviśiśhyate ‖ 9 ‖

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatachittātmā nirāśīraparigrahaḥ ‖ 10 ‖

śuchau deśe pratiśhṭhāpya sthiramāsanamātmanaḥ |
nātyuchChritaṃ nātinīchaṃ chailājinakuśottaram ‖ 11 ‖

tatraikāgraṃ manaḥ kṛtvā yatachittendriyakriyāḥ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye ‖ 12 ‖

bhagavad gita, bhagavad gita chapter 5, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download


Comments