Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 7th Chapter 21 to 30 slokas lyrics with Audio Download


yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārchitumichChati |
tasya tasyāchalāṃ śraddhāṃ tāmeva vidadhāmyaham ‖ 21 ‖

sa tayā śraddhayā yuktastasyārādhanamīhate |
labhate cha tataḥ kāmānmayaiva vihitānhi tān ‖ 22 ‖

antavattu phalaṃ teśhāṃ tadbhavatyalpamedhasām |
devāndevayajo yānti madbhaktā yānti māmapi ‖ 23 ‖

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam ‖ 24 ‖

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍhoayaṃ nābhijānāti loko māmajamavyayam ‖ 25 ‖

vedāhaṃ samatītāni vartamānāni chārjuna |
bhaviśhyāṇi cha bhūtāni māṃ tu veda na kaśchana ‖ 26 ‖
ichChādveśhasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa ‖ 27 ‖

yeśhāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ‖ 28 ‖

jarāmaraṇamokśhāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma chākhilam ‖ 29 ‖

sādhibhūtādhidaivaṃ māṃ sādhiyaGYaṃ cha ye viduḥ |
prayāṇakāleapi cha māṃ te viduryuktachetasaḥ ‖ 30 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

GYānaviGYānayogo nāma saptamoadhyāyaḥ ‖7 ‖

bhagavad gita, bhagavad gita chapter 7, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments