Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 9th Chapter 1 to 11 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA NAVAMOADHYĀYAḤ

atha navamoadhyāyaḥ |


śrībhagavānuvācha |
idaṃ tu te guhyatamaṃ pravakśhyāmyanasūyave |
GYānaṃ viGYānasahitaṃ yajGYātvā mokśhyaseaśubhāt ‖ 1 ‖

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakśhāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ‖ 2 ‖

aśraddadhānāḥ puruśhā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ‖ 3 ‖

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na chāhaṃ teśhvavasthitaḥ ‖ 4 ‖

na cha matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna cha bhūtastho mamātmā bhūtabhāvanaḥ ‖ 5 ‖

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ‖ 6 ‖
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakśhaye punastāni kalpādau visṛjāmyaham ‖ 7 ‖

prakṛtiṃ svāmavaśhṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ‖ 8 ‖

na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṃ teśhu karmasu ‖ 9 ‖

mayādhyakśheṇa prakṛtiḥ sūyate sacharācharam |
hetunānena kaunteya jagadviparivartate ‖ 10 ‖

avajānanti māṃ mūḍhā mānuśhīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram ‖ 11 ‖

bhagavad gita, bhagavad gita chapter 9, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments