Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 8th Chapter 1 to 9 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA AŚHṬAMOADHYĀYAḤ

atha aśhṭamoadhyāyaḥ |


arjuna uvācha |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruśhottama |
adhibhūtaṃ cha kiṃ proktamadhidaivaṃ kimuchyate ‖ 1 ‖

adhiyaGYaḥ kathaṃ koatra deheasminmadhusūdana |
prayāṇakāle cha kathaṃ GYeyoasi niyatātmabhiḥ ‖ 2 ‖


śrībhagavānuvācha |
akśharaṃ brahma paramaṃ svabhāvoadhyātmamuchyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃGYitaḥ ‖ 3 ‖

adhibhūtaṃ kśharo bhāvaḥ puruśhaśchādhidaivatam |
adhiyaGYoahamevātra dehe dehabhṛtāṃ vara ‖ 4 ‖

antakāle cha māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ‖ 5 ‖

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ‖ 6 ‖
tasmātsarveśhu kāleśhu māmanusmara yudhya cha |
mayyarpitamanobuddhirmāmevaiśhyasyasaṃśayam ‖ 7 ‖

abhyāsayogayuktena chetasā nānyagāminā |
paramaṃ puruśhaṃ divyaṃ yāti pārthānuchintayan ‖ 8 ‖

kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ|
sarvasya dhātāramachintyarūpamādityavarṇaṃ tamasaḥ parastāt ‖ 9 ‖

bhagavad gita, bhagavad gita chapter 8, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments