Drop Down Menus

Bhagavad Gita Chapter 13th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA TRAYODAŚOADHYĀYAḤ

atha trayodaśoadhyāyaḥ |

śrībhagavānuvācha |
idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖

kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata |
kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖

tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat |
sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖

ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖

mahābhūtānyahaṅkāro buddhiravyaktameva cha |
indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖

ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ |
etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖

amānitvamadambhitvamahiṃsā kśhāntirārjavam |
āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖

indriyārtheśhu vairāgyamanahaṅkāra eva cha |
janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖

asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu |
nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖

mayi chānanyayogena bhaktiravyabhichāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖

adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam |
etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖

GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖

sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖

bahirantaścha bhūtānāmacharaṃ charameva cha |
sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖

avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam |
bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖

jyotiśhāmapi tajjyotistamasaḥ paramuchyate |
GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖

iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ |
madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖

prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖

kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate |
puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖

puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖

upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ |
paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖

ya evaṃ vetti puruśhaṃ prakṛtiṃ cha guṇaiḥ saha |
sarvathā vartamānoapi na sa bhūyoabhijāyate ‖ 23 ‖

dhyānenātmani paśyanti kechidātmānamātmanā |
anye sāṅkhyena yogena karmayogena chāpare ‖ 24 ‖

anye tvevamajānantaḥ śrutvānyebhya upāsate |
teapi chātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ‖ 25 ‖

yāvatsañjāyate kiñchitsattvaṃ sthāvarajaṅgamam |
kśhetrakśhetraGYasaṃyogāttadviddhi bharatarśhabha ‖ 26 ‖

samaṃ sarveśhu bhūteśhu tiśhṭhantaṃ parameśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ‖ 27 ‖

samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim ‖ 28 ‖

prakṛtyaiva cha karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati ‖ 29 ‖

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva cha vistāraṃ brahma sampadyate tadā ‖ 30 ‖

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrasthoapi kaunteya na karoti na lipyate ‖ 31 ‖

yathā sarvagataṃ saukśhmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate ‖ 32 ‖

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kśhetraṃ kśhetrī tathā kṛtsnaṃ prakāśayati bhārata ‖ 33 ‖

kśhetrakśhetraGYayorevamantaraṃ GYānachakśhuśhā |
bhūtaprakṛtimokśhaṃ cha ye viduryānti te param ‖ 34 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

kśhetrakśhetraGYavibhāgayogo nāma trayodaśoadhyāyaḥ ‖13 ‖


Bhagavad Gita in English, Bhagavad Gita 13th Chapter lyrics english, bhagavad gita chapter 15 in english, bhagavad gita chapter 16 english pdf, bhagavad gita chapter 14 lyrics in english, bhagavad gita chapter 18 slokas in english pdf, bhagavad gita chapter 14 english pdf, bhagavad gita chapter 14 lyrics in tamil, bhagavad gita chapter 16 telugu pdf, gita chapter 15 pdf
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

ఎక్కువమంది చదివినవి

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.