Drop Down Menus

Bhagavad Gita Chapter 14th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA CHATURDAŚOADHYĀYAḤ

atha chaturdaśoadhyāyaḥ |

śrībhagavānuvācha |
paraṃ bhūyaḥ pravakśhyāmi GYānānāṃ GYānamuttamam |
yajGYātvā munayaḥ sarve parāṃ siddhimito gatāḥ ‖ 1 ‖

idaṃ GYānamupāśritya mama sādharmyamāgatāḥ |
sargeapi nopajāyante pralaye na vyathanti cha ‖ 2 ‖

mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham |
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata ‖ 3 ‖

sarvayoniśhu kaunteya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā ‖ 4 ‖

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam ‖ 5 ‖

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti GYānasaṅgena chānagha ‖ 6 ‖

rajo rāgātmakaṃ viddhi tṛśhṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam ‖ 7 ‖

tamastvaGYānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata ‖ 8 ‖

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
GYānamāvṛtya tu tamaḥ pramāde sañjayatyuta ‖ 9 ‖

rajastamaśchābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaśchaiva tamaḥ sattvaṃ rajastathā ‖ 10 ‖

sarvadvāreśhu deheasminprakāśa upajāyate |
GYānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta ‖ 11 ‖

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarśhabha ‖ 12 ‖

aprakāśoapravṛttiścha pramādo moha eva cha |
tamasyetāni jāyante vivṛddhe kurunandana ‖ 13 ‖

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate ‖ 14 ‖

rajasi pralayaṃ gatvā karmasaṅgiśhu jāyate |
tathā pralīnastamasi mūḍhayoniśhu jāyate ‖ 15 ‖

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamaGYānaṃ tamasaḥ phalam ‖ 16 ‖

sattvātsañjāyate GYānaṃ rajaso lobha eva cha |
pramādamohau tamaso bhavatoaGYānameva cha ‖ 17 ‖

ūrdhvaṃ gachChanti sattvasthā madhye tiśhṭhanti rājasāḥ |
jaghanyaguṇavṛttisthā adho gachChanti tāmasāḥ ‖ 18 ‖

nānyaṃ guṇebhyaḥ kartāraṃ yadā draśhṭānupaśyati |
guṇebhyaścha paraṃ vetti madbhāvaṃ soadhigachChati ‖ 19 ‖

guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimuktoamṛtamaśnute ‖ 20 ‖

arjuna uvācha |
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimāchāraḥ kathaṃ chaitāṃstrīnguṇānativartate ‖ 21 ‖

śrībhagavānuvācha |
prakāśaṃ cha pravṛttiṃ cha mohameva cha pāṇḍava |
ta dveśhṭi sampravṛttāni na nivṛttāni kāṅkśhati ‖ 22 ‖

udāsīnavadāsīno guṇairyo na vichālyate |
guṇā vartanta ityeva yoavatiśhṭhati neṅgate ‖ 23 ‖

samaduḥkhasukhaḥ svasthaḥ samalośhṭāśmakāñchanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ ‖ 24 ‖

mānāpamānayostulyastulyo mitrāripakśhayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa uchyate ‖ 25 ‖

māṃ cha yoavyabhichāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ‖ 26 ‖

brahmaṇo hi pratiśhṭhāhamamṛtasyāvyayasya cha |
śāśvatasya cha dharmasya sukhasyaikāntikasya cha ‖ 27 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

guṇatrayavibhāgayogo nāma chaturdaśoadhyāyaḥ ‖14 ‖


Bhagavad Gita 14th Chapter lyrics english, bhagavad gita chapter 14 verse 5 in english, bhagavad gita chapter 14, verse 20, bhagavad gita chapter 14 verse 7, bhagavad gita chapter 14 verse 9, bhagavad gita chapter 15 in english,bhagavad gita chapter 14 verse 14, bhagavad gita chapter 16 english pdf,bhagavad gita chapter 14 verse 17
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

ఎక్కువమంది చదివినవి

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.