Drop Down Menus

Bhagavad Gita Chapter 18th Lyrics in English | Bhagavad Gita Learning Audios


ŚRĪMAD BHAGAVAD GĪTA AŚHṬĀDAŚOADHYĀYAḤ

atha aśhṭādaśoadhyāyaḥ |

arjuna uvācha |
saṃnyāsasya mahābāho tattvamichChāmi veditum |
tyāgasya cha hṛśhīkeśa pṛthakkeśiniśhūdana ‖ 1 ‖

śrībhagavānuvācha |
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vichakśhaṇāḥ ‖ 2 ‖

tyājyaṃ dośhavadityeke karma prāhurmanīśhiṇaḥ |
yaGYadānatapaḥkarma na tyājyamiti chāpare ‖ 3 ‖

niśchayaṃ śṛṇu me tatra tyāge bharatasattama |
tyāgo hi puruśhavyāghra trividhaḥ samprakīrtitaḥ ‖ 4 ‖

yaGYadānatapaḥkarma na tyājyaṃ kāryameva tat |
yaGYo dānaṃ tapaśchaiva pāvanāni manīśhiṇām ‖ 5 ‖

etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni cha |
kartavyānīti me pārtha niśchitaṃ matamuttamam ‖ 6 ‖

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate |
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ‖ 7 ‖

duḥkhamityeva yatkarma kāyakleśabhayāttyajet |
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ‖ 8 ‖

kāryamityeva yatkarma niyataṃ kriyatearjuna |
saṅgaṃ tyaktvā phalaṃ chaiva sa tyāgaḥ sāttviko mataḥ ‖ 9 ‖

na dveśhṭyakuśalaṃ karma kuśale nānuśhajjate |
tyāgī sattvasamāviśhṭo medhāvī Chinnasaṃśayaḥ ‖ 10 ‖

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeśhataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ‖ 11 ‖

aniśhṭamiśhṭaṃ miśraṃ cha trividhaṃ karmaṇaḥ phalam |
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvachit ‖ 12 ‖

pañchaitāni mahābāho kāraṇāni nibodha me |
sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ‖ 13 ‖

adhiśhṭhānaṃ tathā kartā karaṇaṃ cha pṛthagvidham |
vividhāścha pṛthakcheśhṭā daivaṃ chaivātra pañchamam ‖ 14 ‖

śarīravāṅmanobhiryatkarma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañchaite tasya hetavaḥ ‖ 15 ‖

tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ |
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ‖ 16 ‖

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate |
hatvā'pi sa imāṃllokānna hanti na nibadhyate ‖ 17 ‖

GYānaṃ GYeyaṃ pariGYātā trividhā karmachodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṅgrahaḥ ‖ 18 ‖

GYānaṃ karma cha kartā cha tridhaiva guṇabhedataḥ |
prochyate guṇasaṅkhyāne yathāvachChṛṇu tānyapi ‖ 19 ‖

sarvabhūteśhu yenaikaṃ bhāvamavyayamīkśhate |
avibhaktaṃ vibhakteśhu tajGYānaṃ viddhi sāttvikam ‖ 20 ‖

pṛthaktvena tu yajGYānaṃ nānābhāvānpṛthagvidhān |
vetti sarveśhu bhūteśhu tajGYānaṃ viddhi rājasam ‖ 21 ‖

yattu kṛtsnavadekasminkārye saktamahaitukam |
atattvārthavadalpaṃ cha tattāmasamudāhṛtam ‖ 22 ‖

niyataṃ saṅgarahitamarāgadveśhataḥ kṛtam |
aphalaprepsunā karma yattatsāttvikamuchyate ‖ 23 ‖

yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ |
kriyate bahulāyāsaṃ tadrājasamudāhṛtam ‖ 24 ‖

anubandhaṃ kśhayaṃ hiṃsāmanapekśhya cha pauruśham |
mohādārabhyate karma yattattāmasamuchyate ‖ 25 ‖

muktasaṅgoanahaṃvādī dhṛtyutsāhasamanvitaḥ |
siddhyasiddhyornirvikāraḥ kartā sāttvika uchyate ‖ 26 ‖

rāgī karmaphalaprepsurlubdho hiṃsātmakoaśuchiḥ |
harśhaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‖ 27 ‖

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiśhkṛtikoalasaḥ |
viśhādī dīrghasūtrī cha kartā tāmasa uchyate ‖ 28 ‖

buddherbhedaṃ dhṛteśchaiva guṇatastrividhaṃ śṛṇu |
prochyamānamaśeśheṇa pṛthaktvena dhanañjaya ‖ 29 ‖

pravṛttiṃ cha nivṛttiṃ cha kāryākārye bhayābhaye |
bandhaṃ mokśhaṃ cha yā vetti buddhiḥ sā pārtha sāttvikī ‖ 30 ‖

yayā dharmamadharmaṃ cha kāryaṃ chākāryameva cha |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ‖ 31 ‖

adharmaṃ dharmamiti yā manyate tamasāvṛtā |
sarvārthānviparītāṃścha buddhiḥ sā pārtha tāmasī ‖ 32 ‖

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ |
yogenāvyabhichāriṇyā dhṛtiḥ sā pārtha sāttvikī ‖ 33 ‖

yayā tu dharmakāmārthāndhṛtyā dhārayatearjuna |
prasaṅgena phalākāṅkśhī dhṛtiḥ sā pārtha rājasī ‖ 34 ‖

yayā svapnaṃ bhayaṃ śokaṃ viśhādaṃ madameva cha |
na vimuñchati durmedhā dhṛtiḥ sā pārtha tāmasī ‖ 35 ‖

sukhaṃ tvidānīṃ trividhaṃ śṛṇu me bharatarśhabha |
abhyāsādramate yatra duḥkhāntaṃ cha nigachChati ‖ 36 ‖

yattadagre viśhamiva pariṇāmeamṛtopamam |
tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam ‖ 37 ‖

viśhayendriyasaṃyogādyattadagreamṛtopamam |
pariṇāme viśhamiva tatsukhaṃ rājasaṃ smṛtam ‖ 38 ‖

yadagre chānubandhe cha sukhaṃ mohanamātmanaḥ |
nidrālasyapramādotthaṃ tattāmasamudāhṛtam ‖ 39 ‖

na tadasti pṛthivyāṃ vā divi deveśhu vā punaḥ |
sattvaṃ prakṛtijairmuktaṃ yadebhiḥ syāttribhirguṇaiḥ ‖ 40 ‖

brāhmaṇakśhatriyaviśāṃ śūdrāṇāṃ cha parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ‖ 41 ‖

śamo damastapaḥ śauchaṃ kśhāntirārjavameva cha |
GYānaṃ viGYānamāstikyaṃ brahmakarma svabhāvajam ‖ 42 ‖

śauryaṃ tejo dhṛtirdākśhyaṃ yuddhe chāpyapalāyanam |
dānamīśvarabhāvaścha kśhātraṃ karma svabhāvajam ‖ 43 ‖

kṛśhigaurakśhyavāṇijyaṃ vaiśyakarma svabhāvajam |
paricharyātmakaṃ karma śūdrasyāpi svabhāvajam ‖ 44 ‖

sve sve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ |
svakarmanirataḥ siddhiṃ yathā vindati tachChṛṇu ‖ 45 ‖

yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam |
svakarmaṇā tamabhyarchya siddhiṃ vindati mānavaḥ ‖ 46 ‖

śreyānsvadharmo viguṇaḥ paradharmotsvanuśhṭhitāt |
svabhāvaniyataṃ karma kurvannāpnoti kilbiśham ‖ 47 ‖

sahajaṃ karma kaunteya sadośhamapi na tyajet |
sarvārambhā hi dośheṇa dhūmenāgnirivāvṛtāḥ ‖ 48 ‖

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ |
naiśhkarmyasiddhiṃ paramāṃ saṃnyāsenādhigachChati ‖ 49 ‖

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me |
samāsenaiva kaunteya niśhṭhā GYānasya yā parā ‖ 50 ‖

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya cha |
śabdādīnviśhayāṃstyaktvā rāgadveśhau vyudasya cha ‖ 51 ‖

viviktasevī laghvāśī yatavākkāyamānasaḥ |
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ ‖ 52 ‖

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham |
vimuchya nirmamaḥ śānto brahmabhūyāya kalpate ‖ 53 ‖

brahmabhūtaḥ prasannātmā na śochati na kāṅkśhati |
samaḥ sarveśhu bhūteśhu madbhaktiṃ labhate parām ‖ 54 ‖

bhaktyā māmabhijānāti yāvānyaśchāsmi tattvataḥ |
tato māṃ tattvato GYātvā viśate tadanantaram ‖ 55 ‖

sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ |
matprasādādavāpnoti śāśvataṃ padamavyayam ‖ 56 ‖

chetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |
buddhiyogamupāśritya machchittaḥ satataṃ bhava ‖ 57 ‖

machchittaḥ sarvadurgāṇi matprasādāttariśhyasi |
atha chettvamahaṅkārānna śrośhyasi vinaṅkśhyasi ‖ 58 ‖

yadahaṅkāramāśritya na yotsya iti manyase |
mithyaiśha vyavasāyaste prakṛtistvāṃ niyokśhyati ‖ 59 ‖

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā |
kartuṃ nechChasi yanmohātkariśhyasyavaśoapi tat ‖ 60 ‖

īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖

tameva śaraṇaṃ gachCha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖

iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ |
iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖

idaṃ te nātapaskāya nābhaktāya kadāchana |
na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖

ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖

na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ |
bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖

adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖

śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ |
soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖

kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā |
kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖

arjuna uvācha |
naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta |
sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖

sañjaya uvācha |
ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ |
saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖

vyāsaprasādāchChrutavānetadguhyamahaṃ param |
yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖

tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖

yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖


Bhagavad Gita 18th Chapter lyrics, bhagavad gita chapter 18 pdf, bhagavad gita lyrics in sanskrit, bhagavad gita chapter 18 summary, bhagavad gita chapter 18 in tamil, gita 18th chapter in hindi, bhagavad gita chapter 1 lyrics in tamil, bhagavad gita chapter 17, bhagavad gita text, Bhagavad Gita 18th Telugu Chapter.
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.