Drop Down Menus

Bhagavad Gita Chapter 17th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA SAPTADAŚOADHYĀYAḤ

atha saptadaśoadhyāyaḥ |

arjuna uvācha |
ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ |
teśhāṃ niśhṭhā tu kā kṛśhṇa sattvamāho rajastamaḥ ‖ 1 ‖

śrībhagavānuvācha |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī chaiva tāmasī cheti tāṃ śṛṇu ‖ 2 ‖

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayoayaṃ puruśho yo yachChraddhaḥ sa eva saḥ ‖ 3 ‖

yajante sāttvikā devānyakśharakśhāṃsi rājasāḥ |
pretānbhūtagaṇāṃśchānye yajante tāmasā janāḥ ‖ 4 ‖

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ |
dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ‖ 5 ‖

karśhayantaḥ śarīrasthaṃ bhūtagrāmamachetasaḥ |
māṃ chaivāntaḥśarīrasthaṃ tānviddhyāsuraniśchayān ‖ 6 ‖

āhārastvapi sarvasya trividho bhavati priyaḥ |
yaGYastapastathā dānaṃ teśhāṃ bhedamimaṃ śṛṇu ‖ 7 ‖

āyuḥsattvabalārogyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ‖ 8 ‖

kaṭvamlalavaṇātyuśhṇatīkśhṇarūkśhavidāhinaḥ |
āhārā rājasasyeśhṭā duḥkhaśokāmayapradāḥ ‖ 9 ‖

yātayāmaṃ gatarasaṃ pūti paryuśhitaṃ cha yat |
uchChiśhṭamapi chāmedhyaṃ bhojanaṃ tāmasapriyam ‖ 10 ‖

aphalākāṅkśhibhiryaGYo vidhidṛśhṭo ya ijyate |
yaśhṭavyameveti manaḥ samādhāya sa sāttvikaḥ ‖ 11 ‖

abhisandhāya tu phalaṃ dambhārthamapi chaiva yat |
ijyate bharataśreśhṭha taṃ yaGYaṃ viddhi rājasam ‖ 12 ‖

vidhihīnamasṛśhṭānnaṃ mantrahīnamadakśhiṇam |
śraddhāvirahitaṃ yaGYaṃ tāmasaṃ parichakśhate ‖ 13 ‖

devadvijaguruprāGYapūjanaṃ śauchamārjavam |
brahmacharyamahiṃsā cha śārīraṃ tapa uchyate ‖ 14 ‖

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ cha yat |
svādhyāyābhyasanaṃ chaiva vāṅmayaṃ tapa uchyate ‖ 15 ‖

manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ |
bhāvasaṃśuddhirityetattapo mānasamuchyate ‖ 16 ‖

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ |
aphalākāṅkśhibhiryuktaiḥ sāttvikaṃ parichakśhate ‖ 17 ‖

satkāramānapūjārthaṃ tapo dambhena chaiva yat |
kriyate tadiha proktaṃ rājasaṃ chalamadhruvam ‖ 18 ‖

mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ |
parasyotsādanārthaṃ vā tattāmasamudāhṛtam ‖ 19 ‖

dātavyamiti yaddānaṃ dīyateanupakāriṇe |
deśe kāle cha pātre cha taddānaṃ sāttvikaṃ smṛtam ‖ 20 ‖

yattu prattyupakārārthaṃ phalamuddiśya vā punaḥ |
dīyate cha parikliśhṭaṃ taddānaṃ rājasaṃ smṛtam ‖ 21 ‖

adeśakāle yaddānamapātrebhyaścha dīyate |
asatkṛtamavaGYātaṃ tattāmasamudāhṛtam ‖ 22 ‖

oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
brāhmaṇāstena vedāścha yaGYāścha vihitāḥ purā ‖ 23 ‖

tasmādomityudāhṛtya yaGYadānatapaḥkriyāḥ |
pravartante vidhānoktāḥ satataṃ brahmavādinām ‖ 24 ‖

tadityanabhisandhāya phalaṃ yaGYatapaḥkriyāḥ |
dānakriyāścha vividhāḥ kriyante mokśhakāṅkśhibhiḥ ‖ 25 ‖

sadbhāve sādhubhāve cha sadityetatprayujyate |
praśaste karmaṇi tathā sachChabdaḥ pārtha yujyate ‖ 26 ‖

yaGYe tapasi dāne cha sthitiḥ saditi chochyate |
karma chaiva tadarthīyaṃ sadityevābhidhīyate ‖ 27 ‖

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ cha yat |
asadityuchyate pārtha na cha tatprepya no iha ‖ 28 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

śraddhātrayavibhāgayogo nāma saptadaśoadhyāyaḥ ‖17 ‖


Bhagavad Gita 17th Chapter lyrics, bhagavad gita chapter 18, bhagavad gita chapter 17 verse 8, bhagavad gita 17th chapter in english, bhagavad gita chapter 17 verse 3, bhagavad gita chapter 17 verse 7, bhagavad gita chapter 17, verse 2 english, bhagavad gita chapter 17 verse 19, bhagavad gita chapter 17 verse 15
ఇవి కూడా చూడండి
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON