Drop Down Menus

Bhagavad Gita Chapter 4th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA CHATURTHOADHYĀYAḤ

atha chaturthoadhyāyaḥ |

śrībhagavānuvācha |
imaṃ vivasvate yogaṃ proktavānahamavyayam |
vivasvānmanave prāha manurikśhvākaveabravīt ‖ 1 ‖

evaṃ paramparāprāptamimaṃ rājarśhayo viduḥ |
sa kāleneha mahatā yogo naśhṭaḥ parantapa ‖ 2 ‖

sa evāyaṃ mayā teadya yogaḥ proktaḥ purātanaḥ |
bhaktoasi me sakhā cheti rahasyaṃ hyetaduttamam ‖ 3 ‖

arjuna uvācha |
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
kathametadvijānīyāṃ tvamādau proktavāniti ‖ 4 ‖

śrībhagavānuvācha |
bahūni me vyatītāni janmāni tava chārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha parantapa ‖ 5 ‖

ajoapi sannavyayātmā bhūtānāmīśvaroapi san |
prakṛtiṃ svāmadhiśhṭhāya sambhavāmyātmamāyayā ‖ 6 ‖

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ‖ 7 ‖

paritrāṇāya sādhūnāṃ vināśāya cha duśhkṛtām |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge ‖ 8 ‖

janma karma cha me divyamevaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma naiti māmeti soarjuna ‖ 9 ‖

vītarāgabhayakrodhā manmayā māmupāśritāḥ |
bahavo GYānatapasā pūtā madbhāvamāgatāḥ ‖ 10 ‖

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |
mama vartmānuvartante manuśhyāḥ pārtha sarvaśaḥ ‖ 11 ‖

kāṅkśhantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kśhipraṃ hi mānuśhe loke siddhirbhavati karmajā ‖ 12 ‖

chāturvarṇyaṃ mayā sṛśhṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṃ viddhyakartāramavyayam ‖ 13 ‖

na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yoabhijānāti karmabhirna sa badhyate ‖ 14 ‖

evaṃ GYātvā kṛtaṃ karma pūrvairapi mumukśhubhiḥ |
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam ‖ 15 ‖

kiṃ karma kimakarmeti kavayoapyatra mohitāḥ |
tatte karma pravakśhyāmi yajGYātvā mokśhyaseaśubhāt ‖ 16 ‖

karmaṇo hyapi boddhavyaṃ boddhavyaṃ cha vikarmaṇaḥ |
akarmaṇaścha boddhavyaṃ gahanā karmaṇo gatiḥ ‖ 17 ‖

karmaṇyakarma yaḥ paśyedakarmaṇi cha karma yaḥ |
sa buddhimānmanuśhyeśhu sa yuktaḥ kṛtsnakarmakṛt ‖ 18 ‖

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
GYānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ‖ 19 ‖

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛttoapi naiva kiñchitkaroti saḥ ‖ 20 ‖

nirāśīryatachittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiśham ‖ 21 ‖

yadṛchChālābhasantuśhṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāvasiddhau cha kṛtvāpi na nibadhyate ‖ 22 ‖

gatasaṅgasya muktasya GYānāvasthitachetasaḥ |
yaGYāyācharataḥ karma samagraṃ pravilīyate ‖ 23 ‖

brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tena gantavyaṃ brahmakarmasamādhinā ‖ 24 ‖

daivamevāpare yaGYaṃ yoginaḥ paryupāsate |
brahmāgnāvapare yaGYaṃ yaGYenaivopajuhvati ‖ 25 ‖

śrotrādīnīndriyāṇyanye saṃyamāgniśhu juhvati |
śabdādīnviśhayānanya indriyāgniśhu juhvati ‖ 26 ‖

sarvāṇīndriyakarmāṇi prāṇakarmāṇi chāpare |
ātmasaṃyamayogāgnau juhvati GYānadīpite ‖ 27 ‖

dravyayaGYāstapoyaGYā yogayaGYāstathāpare |
svādhyāyaGYānayaGYāścha yatayaḥ saṃśitavratāḥ ‖ 28 ‖

apāne juhvati prāṇaṃ prāṇeapānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ‖ 29 ‖

apare niyatāhārāḥ prāṇānprāṇeśhu juhvati |
sarveapyete yaGYavido yaGYakśhapitakalmaśhāḥ ‖ 30 ‖

yaGYaśiśhṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ lokoastyayaGYasya kutoanyaḥ kurusattama ‖ 31 ‖

evaṃ bahuvidhā yaGYā vitatā brahmaṇo mukhe |
karmajānviddhi tānsarvānevaṃ GYātvā vimokśhyase ‖ 32 ‖

śreyāndravyamayādyaGYājGYānayaGYaḥ parantapa |
sarvaṃ karmākhilaṃ pārtha GYāne parisamāpyate ‖ 33 ‖

tadviddhi praṇipātena paripraśnena sevayā |
upadekśhyanti te GYānaṃ GYāninastattvadarśinaḥ ‖ 34 ‖

yajGYātvā na punarmohamevaṃ yāsyasi pāṇḍava |
yena bhūtānyaśeśheṇa drakśhyasyātmanyatho mayi ‖ 35 ‖

api chedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ GYānaplavenaiva vṛjinaṃ santariśhyasi ‖ 36 ‖

yathaidhāṃsi samiddhoagnirbhasmasātkurutearjuna |
GYānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ‖ 37 ‖

na hi GYānena sadṛśaṃ pavitramiha vidyate |
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati ‖ 38 ‖

śraddhāvāṃllabhate GYānaṃ tatparaḥ saṃyatendriyaḥ |
GYānaṃ labdhvā parāṃ śāntimachireṇādhigachChati ‖ 39 ‖

aGYaśchāśraddadhānaścha saṃśayātmā vinaśyati |
nāyaṃ lokoasti na paro na sukhaṃ saṃśayātmanaḥ ‖ 40 ‖

yogasaṃnyastakarmāṇaṃ GYānasañChinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanañjaya ‖ 41 ‖

tasmādaGYānasambhūtaṃ hṛtsthaṃ GYānāsinātmanaḥ |
Chittvainaṃ saṃśayaṃ yogamātiśhṭhottiśhṭha bhārata ‖ 42 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

GYānakarmasaṃnyāsayogo nāma chaturthoadhyāyaḥ ‖4 ‖
bhagavad gita 4th chapter in english, bhagavad gita chapter 4 chinmaya mission, bhagavad gita chapter 4 english, bhagavad gita chapter 5, bhagavad gita 4th chapter in english, bhagavad gita chapter 4 verse 2, bhagavad gita chapter 4 english, bhagavad gita chapter 4 verse 7 english, bhagavad gita 4th chapter in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON