Drop Down Menus

Bhagavad Gita Chapter 2nd Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA DVITĪYOADHYĀYAḤ

atha dvitīyoadhyāyaḥ |

sañjaya uvācha |
taṃ tathā kṛpayāviśhṭamaśrupūrṇākulekśhaṇam |
viśhīdantamidaṃ vākyamuvācha madhusūdanaḥ ‖ 1 ‖

śrībhagavānuvācha |
kutastvā kaśmalamidaṃ viśhame samupasthitam |
anāryajuśhṭamasvargyamakīrtikaramarjuna ‖ 2 ‖

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate |
kśhudraṃ hṛdayadaurbalyaṃ tyaktvottiśhṭha parantapa ‖ 3 ‖

arjuna uvācha |
kathaṃ bhīśhmamahaṃ sāṅkhye droṇaṃ cha madhusūdana |
iśhubhiḥ pratiyotsyāmi pūjārhāvarisūdana ‖ 4 ‖

gurūnahatvā hi mahānubhāvānśreyo bhoktuṃ bhaikśhyamapīha loke |
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhogān'rudhirapradigdhān ‖ 5 ‖

na chaitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ|
yāneva hatvā na jijīviśhāmasteavasthitāḥ pramukhe dhārtarāśhṭrāḥ ‖ 6 ‖

kārpaṇyadośhopahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasaṃmūḍhachetāḥ|
yachChreyaḥ syānniśchitaṃ brūhi tanme śiśhyasteahaṃ śādhi māṃ tvāṃ prapannam ‖ 7 ‖

na hi prapaśyāmi mamāpanudyādyachChokamuchChośhaṇamindriyāṇām|
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam ‖ 8 ‖

sañjaya uvācha |
evamuktvā hṛśhīkeśaṃ guḍākeśaḥ parantapa |
na yotsya iti govindamuktvā tūśhṇīṃ babhūva ha ‖ 9 ‖

tamuvācha hṛśhīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viśhīdantamidaṃ vachaḥ ‖ 10 ‖

śrībhagavānuvācha |
aśochyānanvaśochastvaṃ praGYāvādāṃścha bhāśhase |
gatāsūnagatāsūṃścha nānuśochanti paṇḍitāḥ ‖ 11 ‖

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na chaiva na bhaviśhyāmaḥ sarve vayamataḥ param ‖ 12 ‖

dehinoasminyathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati ‖ 13 ‖

mātrāsparśāstu kaunteya śītośhṇasukhaduḥkhadāḥ |
āgamāpāyinoanityāstāṃstitikśhasva bhārata ‖ 14 ‖

yaṃ hi na vyathayantyete puruśhaṃ puruśharśhabha |
samaduḥkhasukhaṃ dhīraṃ soamṛtatvāya kalpate ‖ 15 ‖

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛśhṭoantastvanayostattvadarśibhiḥ ‖ 16 ‖

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaśchitkartumarhati ‖ 17 ‖

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśinoaprameyasya tasmādyudhyasva bhārata ‖ 18 ‖

ya enaṃ vetti hantāraṃ yaśchainaṃ manyate hatam |
ubhau tau na vijānīto nāyaṃ hanti na hanyate ‖ 19 ‖

na jāyate mriyate vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ|
ajo nityaḥ śāśvatoayaṃ purāṇo na hanyate hanyamāne śarīre ‖ 20 ‖

vedāvināśinaṃ nityaṃ ya enamajamavyayam |
athaṃ sa puruśhaḥ pārtha kaṃ ghātayati hanti kam ‖ 21‖
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroaparāṇi|
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ‖ 22 ‖

nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ |
na chainaṃ kledayantyāpo na śośhayati mārutaḥ ‖ 23 ‖

achChedyoayamadāhyoayamakledyoaśośhya eva cha |
nityaḥ sarvagataḥ sthāṇurachaloayaṃ sanātanaḥ ‖ 24 ‖

avyaktoayamachintyoayamavikāryoayamuchyate |
tasmādevaṃ viditvainaṃ nānuśochitumarhasi ‖ 25 ‖

atha chainaṃ nityajātaṃ nityaṃ vā manyase mṛtam |
tathāpi tvaṃ mahābāho naivaṃ śochitumarhasi ‖ 26 ‖

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya cha |
tasmādaparihāryearthe na tvaṃ śochitumarhasi ‖ 27 ‖

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyeva tatra kā paridevanā ‖ 28 ‖

āścharyavatpaśyati kaśchidenamāścharyavadvadati tathaiva chānyaḥ|
āścharyavachchainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na chaiva kaśchit ‖ 29 ‖

dehī nityamavadhyoayaṃ dehe sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṃ śochitumarhasi ‖ 30 ‖

svadharmamapi chāvekśhya na vikampitumarhasi |
dharmyāddhi yuddhāchChreyoanyatkśhatriyasya na vidyate ‖ 31 ‖

yadṛchChayā chopapannaṃ svargadvāramapāvṛtam |
sukhinaḥ kśhatriyāḥ pārtha labhante yuddhamīdṛśam ‖ 32 ‖

atha chettvamimaṃ dharmyaṃ saṅgrāmaṃ na kariśhyasi |
tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ‖ 33 ‖

akīrtiṃ chāpi bhūtāni kathayiśhyanti teavyayām |
sambhāvitasya chākīrtirmaraṇādatirichyate ‖ 34 ‖

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeśhāṃ cha tvaṃ bahumato bhūtvā yāsyasi lāghavam ‖ 35 ‖

avāchyavādāṃścha bahūnvadiśhyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ‖ 36 ‖

hato vā prāpsyasi svargaṃ jitvā vā bhokśhyase mahīm |
tasmāduttiśhṭha kaunteya yuddhāya kṛtaniśchayaḥ ‖ 37 ‖

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau |
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ‖ 38 ‖

eśhā teabhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ‖ 39 ‖

nehābhikramanāśoasti pratyavāyo na vidyate |
svalpamapyasya dharmasya trāyate mahato bhayāt ‖ 40 ‖

vyavasāyātmikā buddhirekeha kurunandana |
bahuśākhā hyanantāścha buddhayoavyavasāyinām ‖ 41 ‖

yāmimāṃ puśhpitāṃ vāchaṃ pravadantyavipaśchitaḥ |
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ‖ 42 ‖

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśeśhabahulāṃ bhogaiśvaryagatiṃ prati ‖ 43 ‖

bhogaiśvaryaprasaktānāṃ tayāpahṛtachetasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ‖ 44 ‖

traiguṇyaviśhayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakśhema ātmavān ‖ 45 ‖

yāvānartha udapāne sarvataḥ samplutodake |
tāvānsarveśhu vedeśhu brāhmaṇasya vijānataḥ ‖ 46 ‖

karmaṇyevādhikāraste mā phaleśhu kadāchana |
mā karmaphalaheturbhūrmā te saṅgoastvakarmaṇi ‖ 47 ‖

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga uchyate ‖ 48 ‖

dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya |
buddhau śaraṇamanvichCha kṛpaṇāḥ phalahetavaḥ ‖ 49 ‖

buddhiyukto jahātīha ubhe sukṛtaduśhkṛte |
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ‖ 50 ‖

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīśhiṇaḥ |
janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam ‖ 51 ‖

yadā te mohakalilaṃ buddhirvyatitariśhyati |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya cha ‖ 52 ‖

śrutivipratipannā te yadā sthāsyati niśchalā |
samādhāvachalā buddhistadā yogamavāpsyasi ‖ 53 ‖

arjuna uvācha |
sthitapraGYasya kā bhāśhā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāśheta kimāsīta vrajeta kim ‖ 54 ‖

śrībhagavānuvācha |
prajahāti yadā kāmānsarvānpārtha manogatān |
ātmanyevātmanā tuśhṭaḥ sthitapraGYastadochyate ‖ 55 ‖

duḥkheśhvanudvignamanāḥ sukheśhu vigataspṛhaḥ |
vītarāgabhayakrodhaḥ sthitadhīrmuniruchyate ‖ 56 ‖

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham |
nābhinandati na dveśhṭi tasya praGYā pratiśhṭhitā ‖ 57 ‖

yadā saṃharate chāyaṃ kūrmoaṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 58 ‖

viśhayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ rasoapyasya paraṃ dṛśhṭvā nivartate ‖ 59 ‖

yatato hyapi kaunteya puruśhasya vipaśchitaḥ |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ‖ 60 ‖

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ |
vaśe hi yasyendriyāṇi tasya praGYā pratiśhṭhitā ‖ 61 ‖

dhyāyato viśhayānpuṃsaḥ saṅgasteśhūpajāyate |
saṅgātsañjāyate kāmaḥ kāmātkrodhoabhijāyate ‖ 62 ‖

krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ |
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati ‖ 63 ‖

rāgadveśhavimuktaistu viśhayānindriyaiścharan |
ātmavaśyairvidheyātmā prasādamadhigachChati ‖ 64 ‖

prasāde sarvaduḥkhānāṃ hānirasyopajāyate |
prasannachetaso hyāśu buddhiḥ paryavatiśhṭhate ‖ 65 ‖

nāsti buddhirayuktasya na chāyuktasya bhāvanā |
na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ‖ 66 ‖

indriyāṇāṃ hi charatāṃ yanmanoanuvidhīyate |
tadasya harati praGYāṃ vāyurnāvamivāmbhasi ‖ 67 ‖

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ |
indriyāṇīndriyārthebhyastasya praGYā pratiśhṭhitā ‖ 68 ‖

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ‖ 69 ‖

āpūryamāṇamachalapratiśhṭhaṃ samudramāpaḥ praviśanti yadvat|
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī ‖ 70 ‖

vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ |
nirmamo nirahaṅkāraḥ sa śāntimadhigachChati ‖ 71 ‖

eśhā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati |
sthitvāsyāmantakāleapi brahmanirvāṇamṛchChati ‖ 72 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

sāṅkhyayogo nāma dvitīyoadhyāyaḥ ‖2 ‖
bhagavad gita 2nd chapter in english, bhagavad gita chapter 2 summary, bhagavad gita chapter 2 chinmaya mission, bhagavad gita chapter 2 verse 3 english, bhagavad gita chapter 2 lyrics in tamil, holy bhagavad gita: chapter 2, bhagavad gita chapter 3 english, bhagavad gita 2nd chapter in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON