Bhagavad Gita Chapter 9th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA NAVAMOADHYĀYAḤ

atha navamoadhyāyaḥ |

śrībhagavānuvācha |
idaṃ tu te guhyatamaṃ pravakśhyāmyanasūyave |
GYānaṃ viGYānasahitaṃ yajGYātvā mokśhyaseaśubhāt ‖ 1 ‖

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakśhāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ‖ 2 ‖

aśraddadhānāḥ puruśhā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ‖ 3 ‖

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na chāhaṃ teśhvavasthitaḥ ‖ 4 ‖

na cha matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna cha bhūtastho mamātmā bhūtabhāvanaḥ ‖ 5 ‖

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ‖ 6 ‖

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakśhaye punastāni kalpādau visṛjāmyaham ‖ 7 ‖

prakṛtiṃ svāmavaśhṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ‖ 8 ‖

na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṃ teśhu karmasu ‖ 9 ‖

mayādhyakśheṇa prakṛtiḥ sūyate sacharācharam |
hetunānena kaunteya jagadviparivartate ‖ 10 ‖

avajānanti māṃ mūḍhā mānuśhīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram ‖ 11 ‖

moghāśā moghakarmāṇo moghaGYānā vichetasaḥ |
rākśhasīmāsurīṃ chaiva prakṛtiṃ mohinīṃ śritāḥ ‖ 12 ‖

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso GYātvā bhūtādimavyayam ‖ 13 ‖

satataṃ kīrtayanto māṃ yatantaścha dṛḍhavratāḥ |
namasyantaścha māṃ bhaktyā nityayuktā upāsate ‖ 14 ‖

GYānayaGYena chāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham ‖ 15 ‖

ahaṃ kraturahaṃ yaGYaḥ svadhāhamahamauśhadham |
mantroahamahamevājyamahamagnirahaṃ hutam ‖ 16 ‖

pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṅkāra ṛksāma yajureva cha ‖ 17 ‖

gatirbhartā prabhuḥ sākśhī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ‖ 18 ‖

tapāmyahamahaṃ varśhaṃ nigṛhṇāmyutsṛjāmi cha |
amṛtaṃ chaiva mṛtyuścha sadasachchāhamarjuna ‖ 19 ‖

traividyā māṃ somapāḥ pūtapāpā yaGYairiśhṭvā svargatiṃ prārthayante|
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ‖ 20 ‖

te taṃ bhuktvā svargalokaṃ viśālaṃ kśhīṇe puṇye martyalokaṃ viśanti|
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ‖ 21 ‖

ananyāśchintayanto māṃ ye janāḥ paryupāsate |
eśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham ‖ 22‖
yeapyanyadevatā bhaktā yajante śraddhayānvitāḥ |
teapi māmeva kaunteya yajantyavidhipūrvakam ‖ 23 ‖

ahaṃ hi sarvayaGYānāṃ bhoktā cha prabhureva cha |
na tu māmabhijānanti tattvenātaśchyavanti te ‖ 24 ‖

yānti devavratā devānpitRRīnyānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājinoapi mām ‖ 25 ‖

patraṃ puśhpaṃ phalaṃ toyaṃ yo me bhaktyā prayachChati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ‖ 26 ‖

yatkarośhi yadaśnāsi yajjuhośhi dadāsi yat |
yattapasyasi kaunteya tatkuruśhva madarpaṇam ‖ 27 ‖

śubhāśubhaphalairevaṃ mokśhyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiśhyasi ‖ 28 ‖

samoahaṃ sarvabhūteśhu na me dveśhyoasti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teśhu chāpyaham ‖ 29 ‖

api chetsudurāchāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ‖ 30 ‖

kśhipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ‖ 31 ‖

māṃ hi pārtha vyapāśritya yeapi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāsteapi yānti parāṃ gatim ‖ 32 ‖

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarśhayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ‖ 33 ‖

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi yuktvaivamātmānaṃ matparāyaṇaḥ ‖ 34 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

rājavidyārājaguhyayogo nāma navamoadhyāyaḥ ‖9 ‖


bhagavad gita 9th chapter in english, bhagavad gita chapter 9 in telugu, bhagavad gita chapter 9 verse 8, bhagavad gita: chapter 9 verse 2 in english, bhagavad gita chapter 10, bhagavad gita chapter 9 verse 32, bhagavad gita chapter 9 verse 22, bhagavad gita chapter 9 verse 4 in english, bhagavad gita chapter 11 in english

Post a Comment

Previous Post Next Post

Facebook

CLOSE ADS
CLOSE ADS