Drop Down Menus

Bhagavad Gita Chapter 8th Lyrics in English | Bhagavad Gita Learning Audios

 
ŚRĪMAD BHAGAVAD GĪTA AŚHṬAMOADHYĀYAḤ

atha aśhṭamoadhyāyaḥ |

arjuna uvācha |
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruśhottama |
adhibhūtaṃ cha kiṃ proktamadhidaivaṃ kimuchyate ‖ 1 ‖

adhiyaGYaḥ kathaṃ koatra deheasminmadhusūdana |
prayāṇakāle cha kathaṃ GYeyoasi niyatātmabhiḥ ‖ 2 ‖

śrībhagavānuvācha |
akśharaṃ brahma paramaṃ svabhāvoadhyātmamuchyate |
bhūtabhāvodbhavakaro visargaḥ karmasaṃGYitaḥ ‖ 3 ‖

adhibhūtaṃ kśharo bhāvaḥ puruśhaśchādhidaivatam |
adhiyaGYoahamevātra dehe dehabhṛtāṃ vara ‖ 4 ‖

antakāle cha māmeva smaranmuktvā kalevaram |
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ‖ 5 ‖

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ‖ 6 ‖

tasmātsarveśhu kāleśhu māmanusmara yudhya cha |
mayyarpitamanobuddhirmāmevaiśhyasyasaṃśayam ‖ 7 ‖

abhyāsayogayuktena chetasā nānyagāminā |
paramaṃ puruśhaṃ divyaṃ yāti pārthānuchintayan ‖ 8 ‖

kaviṃ purāṇamanuśāsitāramaṇoraṇīyaṃsamanusmaredyaḥ|
sarvasya dhātāramachintyarūpamādityavarṇaṃ tamasaḥ parastāt ‖ 9 ‖

prayāṇakāle manasāchalena bhaktyā yukto yogabalena chaiva|
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruśhamupaiti divyam ‖ 10 ‖

yadakśharaṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ|
yadichChanto brahmacharyaṃ charanti tatte padaṃ saṅgraheṇa pravakśhye ‖ 11 ‖

sarvadvārāṇi saṃyamya mano hṛdi nirudhya cha |
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ‖ 12 ‖

omityekākśharaṃ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ‖ 13 ‖

ananyachetāḥ satataṃ yo māṃ smarati nityaśaḥ |
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ‖ 14 ‖

māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ‖ 15 ‖

ābrahmabhuvanāllokāḥ punarāvartinoarjuna |
māmupetya tu kaunteya punarjanma na vidyate ‖ 16 ‖

sahasrayugaparyantamaharyadbrahmaṇo viduḥ |
rātriṃ yugasahasrāntāṃ teahorātravido janāḥ ‖ 17 ‖

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃGYake ‖ 18 ‖

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgameavaśaḥ pārtha prabhavatyaharāgame ‖ 19 ‖

parastasmāttu bhāvoanyoavyaktoavyaktātsanātanaḥ |
yaḥ sa sarveśhu bhūteśhu naśyatsu na vinaśyati ‖ 20 ‖

avyaktoakśhara ityuktastamāhuḥ paramāṃ gatim |
yaṃ prāpya na nivartante taddhāma paramaṃ mama ‖ 21 ‖

puruśhaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ‖ 22 ‖

yatra kāle tvanāvṛttimāvṛttiṃ chaiva yoginaḥ |
prayātā yānti taṃ kālaṃ vakśhyāmi bharatarśhabha ‖ 23 ‖

agnirjotirahaḥ śuklaḥ śhaṇmāsā uttarāyaṇam |
tatra prayātā gachChanti brahma brahmavido janāḥ ‖ 24 ‖

dhūmo rātristathā kṛśhṇaḥ śhaṇmāsā dakśhiṇāyanam |
tatra chāndramasaṃ jyotiryogī prāpya nivartate ‖ 25 ‖

śuklakṛśhṇe gatī hyete jagataḥ śāśvate mate |
ekayā yātyanāvṛttimanyayāvartate punaḥ ‖ 26 ‖

naite sṛtī pārtha jānanyogī muhyati kaśchana |
tasmātsarveśhu kāleśhu yogayukto bhavārjuna ‖ 27 ‖

vedeśhu yaGYeśhu tapaḥsu chaiva dāneśhu yatpuṇyaphalaṃ pradiśhṭam|
atyeti tatsarvamidaṃ viditvāyogī paraṃ sthānamupaiti chādyam ‖ 28 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

akśharabrahmayogo nāmāśhṭamoadhyāyaḥ ‖8 ‖


bhagavad gita 8th chapter in english, bhagavad gita chapter 8 in telugu, bhagavad gita chapter 8 in english, bhagavad gita chapter 8 verse 3, bhagavad gita chapter 9 in english, bhagavad gita chapter 8 verse 6, bhagavad gita chapter 8 verse 13, bhagavad gita chapter 7 english, bhagavad gita chapter 10 english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON