Drop Down Menus

Bhagavad Gita Chapter 10th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA DAŚAMOADHYĀYAḤ

atha daśamoadhyāyaḥ |

śrībhagavānuvācha |
bhūya eva mahābāho śṛṇu me paramaṃ vachaḥ |
yatteahaṃ prīyamāṇāya vakśhyāmi hitakāmyayā ‖ 1 ‖

na me viduḥ suragaṇāḥ prabhavaṃ na maharśhayaḥ |
ahamādirhi devānāṃ maharśhīṇāṃ cha sarvaśaḥ ‖ 2 ‖

yo māmajamanādiṃ cha vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeśhu sarvapāpaiḥ pramuchyate ‖ 3 ‖

buddhirGYānamasaṃmohaḥ kśhamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavoabhāvo bhayaṃ chābhayameva cha ‖ 4 ‖

ahiṃsā samatā tuśhṭistapo dānaṃ yaśoayaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ‖ 5 ‖

maharśhayaḥ sapta pūrve chatvāro manavastathā |
madbhāvā mānasā jātā yeśhāṃ loka imāḥ prajāḥ ‖ 6 ‖

etāṃ vibhūtiṃ yogaṃ cha mama yo vetti tattvataḥ |
soavikampena yogena yujyate nātra saṃśayaḥ ‖ 7 ‖

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ‖ 8 ‖

machchittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaścha māṃ nityaṃ tuśhyanti cha ramanti cha ‖ 9 ‖

teśhāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te ‖ 10 ‖

teśhāmevānukampārthamahamaGYānajaṃ tamaḥ |
nāśayāmyātmabhāvastho GYānadīpena bhāsvatā ‖ 11 ‖

arjuna uvācha |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruśhaṃ śāśvataṃ divyamādidevamajaṃ vibhum ‖ 12 ‖

āhustvāmṛśhayaḥ sarve devarśhirnāradastathā |
asito devalo vyāsaḥ svayaṃ chaiva bravīśhi me ‖ 13 ‖

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ‖ 14 ‖

svayamevātmanātmānaṃ vettha tvaṃ puruśhottama |
bhūtabhāvana bhūteśa devadeva jagatpate ‖ 15 ‖

vaktumarhasyaśeśheṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiśhṭhasi ‖ 16 ‖

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā parichintayan |
keśhu keśhu cha bhāveśhu chintyoasi bhagavanmayā ‖ 17 ‖

vistareṇātmano yogaṃ vibhūtiṃ cha janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti meamṛtam ‖ 18 ‖

śrībhagavānuvācha |
hanta te kathayiśhyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreśhṭha nāstyanto vistarasya me ‖ 19 ‖

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiścha madhyaṃ cha bhūtānāmanta eva cha ‖ 20 ‖

ādityānāmahaṃ viśhṇurjyotiśhāṃ raviraṃśumān |
marīchirmarutāmasmi nakśhatrāṇāmahaṃ śaśī ‖ 21 ‖

vedānāṃ sāmavedoasmi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaśchāsmi bhūtānāmasmi chetanā ‖ 22 ‖

rudrāṇāṃ śaṅkaraśchāsmi vitteśo yakśharakśhasām |
vasūnāṃ pāvakaśchāsmi meruḥ śikhariṇāmaham ‖ 23 ‖

purodhasāṃ cha mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ‖ 24 ‖

maharśhīṇāṃ bhṛgurahaṃ girāmasmyekamakśharam |
yaGYānāṃ japayaGYoasmi sthāvarāṇāṃ himālayaḥ ‖ 25 ‖

aśvatthaḥ sarvavṛkśhāṇāṃ devarśhīṇāṃ cha nāradaḥ |
gandharvāṇāṃ chitrarathaḥ siddhānāṃ kapilo muniḥ ‖ 26 ‖

uchchaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ cha narādhipam ‖ 27 ‖

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaśchāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ‖ 28 ‖

anantaśchāsmi nāgānāṃ varuṇo yādasāmaham |
pitRRīṇāmaryamā chāsmi yamaḥ saṃyamatāmaham ‖ 29 ‖

prahlādaśchāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ cha mṛgendroahaṃ vainateyaścha pakśhiṇām ‖ 30 ‖

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaśhāṇāṃ makaraśchāsmi srotasāmasmi jāhnavī ‖ 31 ‖

sargāṇāmādirantaścha madhyaṃ chaivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ‖ 32 ‖

akśharāṇāmakāroasmi dvandvaḥ sāmāsikasya cha |
ahamevākśhayaḥ kālo dhātāhaṃ viśvatomukhaḥ ‖ 33 ‖

mṛtyuḥ sarvaharaśchāhamudbhavaścha bhaviśhyatām |
kīrtiḥ śrīrvākcha nārīṇāṃ smṛtirmedhā dhṛtiḥ kśhamā ‖ 34 ‖

bṛhatsāma tathā sāmnāṃ gāyatrī Chandasāmaham |
māsānāṃ mārgaśīrśhoahamṛtūnāṃ kusumākaraḥ ‖ 35 ‖

dyūtaṃ Chalayatāmasmi tejastejasvināmaham |
jayoasmi vyavasāyoasmi sattvaṃ sattvavatāmaham ‖ 36 ‖

vṛśhṇīnāṃ vāsudevoasmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ‖ 37 ‖

daṇḍo damayatāmasmi nītirasmi jigīśhatām |
maunaṃ chaivāsmi guhyānāṃ GYānaṃ GYānavatāmaham ‖ 38 ‖

yachchāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ charācharam ‖ 39 ‖

nāntoasti mama divyānāṃ vibhūtīnāṃ parantapa |
eśha tūddeśataḥ prokto vibhūtervistaro mayā ‖ 40 ‖

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagachCha tvaṃ mama tejoṃ'śasambhavam ‖ 41 ‖

athavā bahunaitena kiṃ GYātena tavārjuna |
viśhṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ‖ 42 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

vibhūtiyogo nāma daśamoadhyāyaḥ ‖10 ‖


Bhagavad Gita Chapter 10 Lyrics, Bhagavad Gita 10th Chapter lyrics english
bhagavad gita chapter 10, bhagavad gita chapter 10 in english, bhagavad gita 10th chapter in english,bhagavad gita chapter 10 in telugu, bhagavad gita chapter 1 lyrics in tamil, bhagavad gita chapter 10 chinmaya mission, bhagavad gita chapter 11, bhagavad gita chapter 10 english.
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.