Drop Down Menus

Bhagavad Gita Chapter 12th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA DVĀDAŚOADHYĀYAḤ

atha dvādaśoadhyāyaḥ |

arjuna uvācha |
evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate |
ye chāpyakśharamavyaktaṃ teśhāṃ ke yogavittamāḥ ‖ 1 ‖

śrībhagavānuvācha |
mayyāveśya mano ye māṃ nityayuktā upāsate |
śraddhayā parayopetāste me yuktatamā matāḥ ‖ 2 ‖

ye tvakśharamanirdeśyamavyaktaṃ paryupāsate |
sarvatragamachintyaṃ cha kūṭasthamachalaṃ dhruvam ‖ 3 ‖

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ |
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ‖ 4 ‖

kleśoadhikatarasteśhāmavyaktāsaktachetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ‖ 5 ‖

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate ‖ 6 ‖

teśhāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmina chirātpārtha mayyāveśitachetasām ‖ 7 ‖

mayyeva mana ādhatsva mayi buddhiṃ niveśaya |
nivasiśhyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ‖ 8 ‖

atha chittaṃ samādhātuṃ na śaknośhi mayi sthiram |
abhyāsayogena tato māmichChāptuṃ dhanañjaya ‖ 9 ‖

abhyāseapyasamarthoasi matkarmaparamo bhava |
madarthamapi karmāṇi kurvansiddhimavāpsyasi ‖ 10 ‖

athaitadapyaśaktoasi kartuṃ madyogamāśritaḥ |
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān ‖ 11 ‖

śreyo hi GYānamabhyāsājGYānāddhyānaṃ viśiśhyate |
dhyānātkarmaphalatyāgastyāgāchChāntiranantaram ‖ 12 ‖

adveśhṭā sarvabhūtānāṃ maitraḥ karuṇa eva cha |
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kśhamī ‖ 13 ‖

santuśhṭaḥ satataṃ yogī yatātmā dṛḍhaniśchayaḥ |
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ‖ 14 ‖

yasmānnodvijate loko lokānnodvijate cha yaḥ |
harśhāmarśhabhayodvegairmukto yaḥ sa cha me priyaḥ ‖ 15 ‖

anapekśhaḥ śuchirdakśha udāsīno gatavyathaḥ |
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ ‖ 16 ‖

yo na hṛśhyati na dveśhṭi na śochati na kāṅkśhati |
śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ ‖ 17 ‖

samaḥ śatrau cha mitre cha tathā mānāpamānayoḥ |
śītośhṇasukhaduḥkheśhu samaḥ saṅgavivarjitaḥ ‖ 18 ‖

tulyanindāstutirmaunī santuśhṭo yena kenachit |
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ‖ 19 ‖

ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktāsteatīva me priyāḥ ‖ 20 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

bhaktiyogo nāma dvādaśoadhyāyaḥ ‖12 ‖


Bhagavad Gita 12th Chapter lyrics english, bhagavad gita chapter 12 slokas in telugu, bhagavad gita chapter 12 verse 2, bhagavad gita chapter 15 in english, bhagavad gita chapter 12 slokas in kannada pdf, bhagavad gita chapter 12 lyrics in tamil, bhagavad gita lyrics, bhagavad gita chapter 12 verse 18, bhagavad gita chapter 12 verse 11
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

ఎక్కువమంది చదివినవి

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.