Drop Down Menus

Bhagavad Gita Chapter 9th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA NAVAMOADHYĀYAḤ

atha navamoadhyāyaḥ |

śrībhagavānuvācha |
idaṃ tu te guhyatamaṃ pravakśhyāmyanasūyave |
GYānaṃ viGYānasahitaṃ yajGYātvā mokśhyaseaśubhāt ‖ 1 ‖

rājavidyā rājaguhyaṃ pavitramidamuttamam |
pratyakśhāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ‖ 2 ‖

aśraddadhānāḥ puruśhā dharmasyāsya parantapa |
aprāpya māṃ nivartante mṛtyusaṃsāravartmani ‖ 3 ‖

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na chāhaṃ teśhvavasthitaḥ ‖ 4 ‖

na cha matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna cha bhūtastho mamātmā bhūtabhāvanaḥ ‖ 5 ‖

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ‖ 6 ‖

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakśhaye punastāni kalpādau visṛjāmyaham ‖ 7 ‖

prakṛtiṃ svāmavaśhṭabhya visṛjāmi punaḥ punaḥ |
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ‖ 8 ‖

na cha māṃ tāni karmāṇi nibadhnanti dhanañjaya |
udāsīnavadāsīnamasaktaṃ teśhu karmasu ‖ 9 ‖

mayādhyakśheṇa prakṛtiḥ sūyate sacharācharam |
hetunānena kaunteya jagadviparivartate ‖ 10 ‖

avajānanti māṃ mūḍhā mānuśhīṃ tanumāśritam |
paraṃ bhāvamajānanto mama bhūtamaheśvaram ‖ 11 ‖

moghāśā moghakarmāṇo moghaGYānā vichetasaḥ |
rākśhasīmāsurīṃ chaiva prakṛtiṃ mohinīṃ śritāḥ ‖ 12 ‖

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso GYātvā bhūtādimavyayam ‖ 13 ‖

satataṃ kīrtayanto māṃ yatantaścha dṛḍhavratāḥ |
namasyantaścha māṃ bhaktyā nityayuktā upāsate ‖ 14 ‖

GYānayaGYena chāpyanye yajanto māmupāsate |
ekatvena pṛthaktvena bahudhā viśvatomukham ‖ 15 ‖

ahaṃ kraturahaṃ yaGYaḥ svadhāhamahamauśhadham |
mantroahamahamevājyamahamagnirahaṃ hutam ‖ 16 ‖

pitāhamasya jagato mātā dhātā pitāmahaḥ |
vedyaṃ pavitramoṅkāra ṛksāma yajureva cha ‖ 17 ‖

gatirbhartā prabhuḥ sākśhī nivāsaḥ śaraṇaṃ suhṛt |
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ‖ 18 ‖

tapāmyahamahaṃ varśhaṃ nigṛhṇāmyutsṛjāmi cha |
amṛtaṃ chaiva mṛtyuścha sadasachchāhamarjuna ‖ 19 ‖

traividyā māṃ somapāḥ pūtapāpā yaGYairiśhṭvā svargatiṃ prārthayante|
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ‖ 20 ‖

te taṃ bhuktvā svargalokaṃ viśālaṃ kśhīṇe puṇye martyalokaṃ viśanti|
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ‖ 21 ‖

ananyāśchintayanto māṃ ye janāḥ paryupāsate |
eśhāṃ nityābhiyuktānāṃ yogakśhemaṃ vahāmyaham ‖ 22‖
yeapyanyadevatā bhaktā yajante śraddhayānvitāḥ |
teapi māmeva kaunteya yajantyavidhipūrvakam ‖ 23 ‖

ahaṃ hi sarvayaGYānāṃ bhoktā cha prabhureva cha |
na tu māmabhijānanti tattvenātaśchyavanti te ‖ 24 ‖

yānti devavratā devānpitRRīnyānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājinoapi mām ‖ 25 ‖

patraṃ puśhpaṃ phalaṃ toyaṃ yo me bhaktyā prayachChati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ‖ 26 ‖

yatkarośhi yadaśnāsi yajjuhośhi dadāsi yat |
yattapasyasi kaunteya tatkuruśhva madarpaṇam ‖ 27 ‖

śubhāśubhaphalairevaṃ mokśhyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiśhyasi ‖ 28 ‖

samoahaṃ sarvabhūteśhu na me dveśhyoasti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teśhu chāpyaham ‖ 29 ‖

api chetsudurāchāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ‖ 30 ‖

kśhipraṃ bhavati dharmātmā śaśvachChāntiṃ nigachChati |
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ‖ 31 ‖

māṃ hi pārtha vyapāśritya yeapi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāsteapi yānti parāṃ gatim ‖ 32 ‖

kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarśhayastathā |
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ‖ 33 ‖

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi yuktvaivamātmānaṃ matparāyaṇaḥ ‖ 34 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

rājavidyārājaguhyayogo nāma navamoadhyāyaḥ ‖9 ‖


bhagavad gita 9th chapter in english, bhagavad gita chapter 9 in telugu, bhagavad gita chapter 9 verse 8, bhagavad gita: chapter 9 verse 2 in english, bhagavad gita chapter 10, bhagavad gita chapter 9 verse 32, bhagavad gita chapter 9 verse 22, bhagavad gita chapter 9 verse 4 in english, bhagavad gita chapter 11 in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.