Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 15th Chapter 1 to 10 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA PANCHADAŚOADHYĀYAḤ

atha pañchadaśoadhyāyaḥ |


śrībhagavānuvācha |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam |
Chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ‖ 1 ‖

adhaśchordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viśhayapravālāḥ|
adhaścha mūlānyanusantatāni karmānubandhīni manuśhyaloke ‖ 2 ‖

na rūpamasyeha tathopalabhyate nānto na chādirna cha sampratiśhṭhā|
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena Chittvā ‖ 3 ‖

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ|
tameva chādyaṃ puruśhaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ‖ 4 ‖

nirmānamohā jitasaṅgadośhā adhyātmanityā vinivṛttakāmāḥ|
dvandvairvimuktāḥ sukhaduḥkhasaṃGYairgachChantyamūḍhāḥ padamavyayaṃ tat ‖ 5 ‖

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama ‖ 6 ‖
mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥśhaśhṭhānīndriyāṇi prakṛtisthāni karśhati ‖ 7 ‖

śarīraṃ yadavāpnoti yachchāpyutkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ‖ 8 ‖

śrotraṃ chakśhuḥ sparśanaṃ cha rasanaṃ ghrāṇameva cha |
adhiśhṭhāya manaśchāyaṃ viśhayānupasevate ‖ 9 ‖

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti GYānachakśhuśhaḥ ‖ 10 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english

Comments