Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 11th Chapter 23 to 33 slokas lyrics with Audio Download


rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam|
bahūdaraṃ bahudaṃśhṭrākarālaṃ dṛśhṭvā lokāḥ pravyathitāstathāham ‖ 23 ‖

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram|
dṛśhṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ cha viśhṇo ‖ 24 ‖

daṃśhṭrākarālāni cha te mukhāni dṛśhṭvaiva kālānalasaṃnibhāni|
diśo na jāne na labhe cha śarma prasīda deveśa jagannivāsa ‖ 25 ‖

amī cha tvāṃ dhṛtarāśhṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ|
bhīśhmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ ‖ 26 ‖

vaktrāṇi te tvaramāṇā viśanti daṃśhṭrākarālāni bhayānakāni|
kechidvilagnā daśanāntareśhu sandṛśyante chūrṇitairuttamāṅgaiḥ ‖ 27 ‖

yathā nadīnāṃ bahavoambuvegāḥ samudramevābhimukhā dravanti|
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti ‖ 28 ‖

 yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ|
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ‖ 29 ‖

lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ|
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viśhṇo ‖ 30 ‖

ākhyāhi me ko bhavānugrarūpo namoastu te devavara prasīda|
viGYātumichChāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ‖ 31 ‖


śrībhagavānuvācha |
kāloasmi lokakśhayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ|
ṛteapi tvāṃ na bhaviśhyanti sarve yeavasthitāḥ pratyanīkeśhu yodhāḥ ‖ 32 ‖

tasmāttvamuttiśhṭha yaśo labhasva jitvā śatrūnbhuṅkśhva rājyaṃ samṛddham|
mayaivaite nihatāḥ pūrvameva n imittamātraṃ bhava savyasāchin ‖ 33 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english

Comments