Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 13th Chapter 12 to 22 slokas lyrics with Audio Download


GYeyaṃ yattatpravakśhyāmi yajGYātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaduchyate ‖ 12 ‖

sarvataḥpāṇipādaṃ tatsarvatoakśhiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiśhṭhati ‖ 13 ‖

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛchchaiva nirguṇaṃ guṇabhoktṛ cha ‖ 14 ‖

bahirantaścha bhūtānāmacharaṃ charameva cha |
sūkśhmatvāttadaviGYeyaṃ dūrasthaṃ chāntike cha tat ‖ 15 ‖

avibhaktaṃ cha bhūteśhu vibhaktamiva cha sthitam |
bhūtabhartṛ cha tajGYeyaṃ grasiśhṇu prabhaviśhṇu cha ‖ 16 ‖

jyotiśhāmapi tajjyotistamasaḥ paramuchyate |
GYānaṃ GYeyaṃ GYānagamyaṃ hṛdi sarvasya viśhṭhitam ‖ 17 ‖
iti kśhetraṃ tathā GYānaṃ GYeyaṃ choktaṃ samāsataḥ |
madbhakta etadviGYāya madbhāvāyopapadyate ‖ 18 ‖

prakṛtiṃ puruśhaṃ chaiva viddhyanādi ubhāvapi |
vikārāṃścha guṇāṃśchaiva viddhi prakṛtisambhavān ‖ 19 ‖

kāryakāraṇakartṛtve hetuḥ prakṛtiruchyate |
puruśhaḥ sukhaduḥkhānāṃ bhoktṛtve heturuchyate ‖ 20 ‖

puruśhaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgoasya sadasadyonijanmasu ‖ 21 ‖

upadraśhṭānumantā cha bhartā bhoktā maheśvaraḥ |
paramātmeti chāpyukto deheasminpuruśhaḥ paraḥ ‖ 22 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english

Comments