Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 6th Chapter 13 to 24 slokas lyrics with Audio Download


samaṃ kāyaśirogrīvaṃ dhārayannachalaṃ sthiraḥ |
samprekśhya nāsikāgraṃ svaṃ diśaśchānavalokayan ‖ 13 ‖

praśāntātmā vigatabhīrbrahmachārivrate sthitaḥ |
manaḥ saṃyamya machchitto yukta āsīta matparaḥ ‖ 14 ‖

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati ‖ 15 ‖

nātyaśnatastu yogoasti na chaikāntamanaśnataḥ |
na chātisvapnaśīlasya jāgrato naiva chārjuna ‖ 16 ‖

yuktāhāravihārasya yuktacheśhṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ‖ 17 ‖

yadā viniyataṃ chittamātmanyevāvatiśhṭhate |
niḥspṛhaḥ sarvakāmebhyo yukta ityuchyate tadā ‖ 18 ‖
yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatachittasya yuñjato yogamātmanaḥ ‖ 19 ‖

yatroparamate chittaṃ niruddhaṃ yogasevayā |
yatra chaivātmanātmānaṃ paśyannātmani tuśhyati ‖ 20 ‖

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam |
vetti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ‖ 21 ‖

yaṃ labdhvā chāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasminsthito na duḥkhena guruṇāpi vichālyate ‖ 22 ‖

taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃGYitam |
sa niśchayena yoktavyo yogoanirviṇṇachetasā ‖ 23 ‖

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeśhataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ‖ 24 ‖

bhagavad gita, bhagavad gita chapter 6, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments