Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 6th Chapter 37 to 47 slokas lyrics with Audio Download


arjuna uvācha |
ayatiḥ śraddhayopeto yogāchchalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛśhṇa gachChati ‖ 37 ‖

kachchinnobhayavibhraśhṭaśChinnābhramiva naśyati |
apratiśhṭho mahābāho vimūḍho brahmaṇaḥ pathi ‖ 38 ‖

etanme saṃśayaṃ kṛśhṇa Chettumarhasyaśeśhataḥ |
tvadanyaḥ saṃśayasyāsya Chettā na hyupapadyate ‖ 39 ‖


śrībhagavānuvācha |
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati ‖ 40 ‖

prāpya puṇyakṛtāṃ lokānuśhitvā śāśvatīḥ samāḥ |
śuchīnāṃ śrīmatāṃ gehe yogabhraśhṭoabhijāyate ‖ 41 ‖

athavā yogināmeva kule bhavati dhīmatām |
etaddhi durlabhataraṃ loke janma yadīdṛśam ‖ 42 ‖
tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam |
yatate cha tato bhūyaḥ saṃsiddhau kurunandana ‖ 43 ‖

pūrvābhyāsena tenaiva hriyate hyavaśoapi saḥ |
jiGYāsurapi yogasya śabdabrahmātivartate ‖ 44 ‖

prayatnādyatamānastu yogī saṃśuddhakilbiśhaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ‖ 45 ‖

tapasvibhyoadhiko yogī GYānibhyoapi matoadhikaḥ |
karmibhyaśchādhiko yogī tasmādyogī bhavārjuna ‖ 46 ‖

yogināmapi sarveśhāṃ madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ‖ 47 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

ātmasaṃyamayogo nāma śhaśhṭhoadhyāyaḥ ‖6 ‖

bhagavad gita, bhagavad gita chapter 6, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments