Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 6th Chapter 25 to 36 slokas lyrics with Audio Download


śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayet ‖ 25 ‖

yato yato niścharati manaśchañchalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ‖ 26 ‖

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaśham ‖ 27 ‖

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaśhaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ‖ 28 ‖

sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani |
īkśhate yogayuktātmā sarvatra samadarśanaḥ ‖ 29 ‖

yo māṃ paśyati sarvatra sarvaṃ cha mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa cha me na praṇaśyati ‖ 30 ‖
sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamānoapi sa yogī mayi vartate ‖ 31 ‖

ātmaupamyena sarvatra samaṃ paśyati yoarjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ‖ 32 ‖


arjuna uvācha |
yoayaṃ yogastvayā proktaḥ sāmyena madhusūdana |
etasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām ‖ 33 ‖

chañchalaṃ hi manaḥ kṛśhṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manye vāyoriva suduśhkaram ‖ 34 ‖


śrībhagavānuvācha |
asaṃśayaṃ mahābāho mano durnigrahaṃ chalam |
abhyāsena tu kaunteya vairāgyeṇa cha gṛhyate ‖ 35 ‖

asaṃyatātmanā yogo duśhprāpa iti me matiḥ |
vaśyātmanā tu yatatā śaklyoavāptumupāyataḥ ‖ 36 ‖

bhagavad gita, bhagavad gita chapter 6, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments