Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita Chapter 15th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA PANCHADAŚOADHYĀYAḤ

atha pañchadaśoadhyāyaḥ |

śrībhagavānuvācha |
ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam |
Chandāṃsi yasya parṇāni yastaṃ veda sa vedavit ‖ 1 ‖

adhaśchordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viśhayapravālāḥ|
adhaścha mūlānyanusantatāni karmānubandhīni manuśhyaloke ‖ 2 ‖

na rūpamasyeha tathopalabhyate nānto na chādirna cha sampratiśhṭhā|
aśvatthamenaṃ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena Chittvā ‖ 3 ‖

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ|
tameva chādyaṃ puruśhaṃ prapadye yataḥ pravṛttiḥ prasṛtā purāṇī ‖ 4 ‖

nirmānamohā jitasaṅgadośhā adhyātmanityā vinivṛttakāmāḥ|
dvandvairvimuktāḥ sukhaduḥkhasaṃGYairgachChantyamūḍhāḥ padamavyayaṃ tat ‖ 5 ‖

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |
yadgatvā na nivartante taddhāma paramaṃ mama ‖ 6 ‖

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ |
manaḥśhaśhṭhānīndriyāṇi prakṛtisthāni karśhati ‖ 7 ‖

śarīraṃ yadavāpnoti yachchāpyutkrāmatīśvaraḥ |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt ‖ 8 ‖

śrotraṃ chakśhuḥ sparśanaṃ cha rasanaṃ ghrāṇameva cha |
adhiśhṭhāya manaśchāyaṃ viśhayānupasevate ‖ 9 ‖

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam |
vimūḍhā nānupaśyanti paśyanti GYānachakśhuśhaḥ ‖ 10 ‖

yatanto yoginaśchainaṃ paśyantyātmanyavasthitam |
yatantoapyakṛtātmāno nainaṃ paśyantyachetasaḥ ‖ 11 ‖

yadādityagataṃ tejo jagadbhāsayateakhilam |
yachchandramasi yachchāgnau tattejo viddhi māmakam ‖ 12 ‖

gāmāviśya cha bhūtāni dhārayāmyahamojasā |
puśhṇāmi chauśhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ‖ 13 ‖

ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ |
prāṇāpānasamāyuktaḥ pachāmyannaṃ chaturvidham ‖ 14 ‖

sarvasya chāhaṃ hṛdi sanniviśhṭo mattaḥ smṛtirGYānamapohanaṃ cha|
vedaiścha sarvairahameva vedyo vedāntakṛdvedavideva chāham ‖ 15 ‖

dvāvimau puruśhau loke kśharaśchākśhara eva cha |
kśharaḥ sarvāṇi bhūtāni kūṭasthoakśhara uchyate ‖ 16 ‖

uttamaḥ puruśhastvanyaḥ paramātmetyudhāhṛtaḥ |
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ‖ 17 ‖

yasmātkśharamatītoahamakśharādapi chottamaḥ |
atoasmi loke vede cha prathitaḥ puruśhottamaḥ ‖ 18 ‖

yo māmevamasaṃmūḍho jānāti puruśhottamam |
sa sarvavidbhajati māṃ sarvabhāvena bhārata ‖ 19 ‖

iti guhyatamaṃ śāstramidamuktaṃ mayānagha |
etadbuddhvā buddhimānsyātkṛtakṛtyaścha bhārata ‖ 20 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

puruśhottamayogo nāma pañchadaśoadhyāyaḥ ‖15 ‖


Bhagavad Gita 15th Chapter lyrics english, bhagavad gita chapter 15 chinmaya mission, bhagavad gita chapter 15 verse 2 in english,bhagavad gita chapter 15 verse 16, purushottama yoga pdf, bhagavad gita chapter 15, verse 3, gita chapter 12 english, bhagavad gita chapter 15 telugu pdf, bhagavad gita chapter 15, verse 5 in english

Comments