Drop Down Menus

Bhagavad Gita Chapter 16th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA ŚHOḌAŚOADHYĀYAḤ

atha śhoḍaśoadhyāyaḥ |

śrībhagavānuvācha |
abhayaṃ sattvasaṃśuddhirGYānayogavyavasthitiḥ |
dānaṃ damaścha yaGYaścha svādhyāyastapa ārjavam ‖ 1 ‖

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam |
dayā bhūteśhvaloluptvaṃ mārdavaṃ hrīrachāpalam ‖ 2 ‖

tejaḥ kśhamā dhṛtiḥ śauchamadroho nātimānitā |
bhavanti sampadaṃ daivīmabhijātasya bhārata ‖ 3 ‖

dambho darpoabhimānaścha krodhaḥ pāruśhyameva cha |
aGYānaṃ chābhijātasya pārtha sampadamāsurīm ‖ 4 ‖

daivī sampadvimokśhāya nibandhāyāsurī matā |
mā śuchaḥ sampadaṃ daivīmabhijātoasi pāṇḍava ‖ 5 ‖

dvau bhūtasargau lokeasmindaiva āsura eva cha |
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ‖ 6 ‖

pravṛttiṃ cha nivṛttiṃ cha janā na vidurāsurāḥ |
na śauchaṃ nāpi chāchāro na satyaṃ teśhu vidyate ‖ 7 ‖

asatyamapratiśhṭhaṃ te jagadāhuranīśvaram |
aparasparasambhūtaṃ kimanyatkāmahaitukam ‖ 8 ‖

etāṃ dṛśhṭimavaśhṭabhya naśhṭātmānoalpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kśhayāya jagatoahitāḥ ‖ 9 ‖

kāmamāśritya duśhpūraṃ dambhamānamadānvitāḥ |
mohādgṛhītvāsadgrāhānpravartanteaśuchivratāḥ ‖ 10 ‖

chintāmaparimeyāṃ cha pralayāntāmupāśritāḥ |
kāmopabhogaparamā etāvaditi niśchitāḥ ‖ 11 ‖

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ |
īhante kāmabhogārthamanyāyenārthasañchayān ‖ 12 ‖

idamadya mayā labdhamimaṃ prāpsye manoratham |
idamastīdamapi me bhaviśhyati punardhanam ‖ 13 ‖

asau mayā hataḥ śatrurhaniśhye chāparānapi |
īśvaroahamahaṃ bhogī siddhoahaṃ balavānsukhī ‖ 14 ‖

āḍhyoabhijanavānasmi koanyosti sadṛśo mayā |
yakśhye dāsyāmi modiśhya ityaGYānavimohitāḥ ‖ 15 ‖

anekachittavibhrāntā mohajālasamāvṛtāḥ |
prasaktāḥ kāmabhogeśhu patanti narakeaśuchau ‖ 16 ‖

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajante nāmayaGYaiste dambhenāvidhipūrvakam ‖ 17 ‖

ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ cha saṃśritāḥ |
māmātmaparadeheśhu pradviśhantoabhyasūyakāḥ ‖ 18 ‖

tānahaṃ dviśhataḥ krūrānsaṃsāreśhu narādhamān |
kśhipāmyajasramaśubhānāsurīśhveva yoniśhu ‖ 19 ‖

āsurīṃ yonimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ‖ 20 ‖

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ‖ 21 ‖

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ |
ācharatyātmanaḥ śreyastato yāti parāṃ gatim ‖ 22 ‖

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ‖ 23 ‖

tasmāchChāstraṃ pramāṇaṃ te kāryākāryavyavasthitau |
GYātvā śāstravidhānoktaṃ karma kartumihārhasi ‖ 24 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

daivāsurasampadvibhāgayogo nāma śhoḍaśoadhyāyaḥ ‖16 ‖


Bhagavad Gita 16th Chapter lyrics english, bhagavad gita chapter 16 pdf, bhagavad gita chapter 17 english pdf, bhagavad gita chapter 15 pdf, bhagavad gita chapter 16 verse 22, bhagavad gita chapter 16 telugu pdf, bhagavad gita chapter 16 verse 1, bhagavad git, chapter 16 verse 9, chapter 16 verse 23
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.