Drop Down Menus

Bhagavad Gita Chapter 1st Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA PRATHAMOADHYĀYAḤ

atha prathamoadhyāyaḥ |

dhṛtarāśhṭra uvācha |

dharmakśhetre kurukśhetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāśchaiva kimakurvata sañjaya ‖ 1 ‖

sañjaya uvācha |

dṛśhṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā |
āchāryamupasaṅgamya rājā vachanamabravīt ‖ 2 ‖

paśyaitāṃ pāṇḍuputrāṇāmāchārya mahatīṃ chamūm |
vyūḍhāṃ drupadaputreṇa tava śiśhyeṇa dhīmatā ‖ 3 ‖

atra śūrā maheśhvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaścha drupadaścha mahārathaḥ ‖ 4 ‖

dhṛśhṭaketuśchekitānaḥ kāśirājaścha vīryavān |
purujitkuntibhojaścha śaibyaścha narapuṅgavaḥ ‖ 5 ‖

yudhāmanyuścha vikrānta uttamaujāścha vīryavān |
saubhadro draupadeyāścha sarva eva mahārathāḥ ‖ 6 ‖

asmākaṃ tu viśiśhṭā ye tānnibodha dvijottama |
nāyakā mama sainyasya saṃGYārthaṃ tānbravīmi te ‖ 7 ‖

bhavānbhīśhmaścha karṇaścha kṛpaścha samitiñjayaḥ |
aśvatthāmā vikarṇaścha saumadattistathaiva cha ‖ 8 ‖

anye cha bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ‖ 9 ‖

aparyāptaṃ tadasmākaṃ balaṃ bhīśhmābhirakśhitam |
paryāptaṃ tvidameteśhāṃ balaṃ bhīmābhirakśhitam ‖ 10 ‖

ayaneśhu cha sarveśhu yathābhāgamavasthitāḥ |
bhīśhmamevābhirakśhantu bhavantaḥ sarva eva hi ‖ 11 ‖

tasya sañjanayanharśhaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyochchaiḥ śaṅkhaṃ dadhmau pratāpavān ‖ 12 ‖

tataḥ śaṅkhāścha bheryaścha paṇavānakagomukhāḥ |
sahasaivābhyahanyanta sa śabdastumuloabhavat ‖ 13 ‖

tataḥ śvetairhayairyukte mahati syandane sthitau |
mādhavaḥ pāṇḍavaśchaiva divyau śaṅkhau pradaghmatuḥ ‖ 14 ‖

pāñchajanyaṃ hṛśhīkeśo devadattaṃ dhanañjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ‖ 15 ‖

anantavijayaṃ rājā kuntīputro yudhiśhṭhiraḥ |
nakulaḥ sahadevaścha sughośhamaṇipuśhpakau ‖ 16 ‖

kāśyaścha parameśhvāsaḥ śikhaṇḍī cha mahārathaḥ |
dhṛśhṭadyumno virāṭaścha sātyakiśchāparājitaḥ ‖ 17 ‖

drupado draupadeyāścha sarvaśaḥ pṛthivīpate |
saubhadraścha mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ‖ 18 ‖

sa ghośho dhārtarāśhṭrāṇāṃ hṛdayāni vyadārayat |
nabhaścha pṛthivīṃ chaiva tumulo vyanunādayan ‖ 19 ‖

atha vyavasthitāndṛśhṭvā dhārtarāśhṭrānkapidhvajaḥ |
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ‖ 20 ‖

hṛśhīkeśaṃ tadā vākyamidamāha mahīpate|

arjuna uvācha |
senayorubhayormadhye rathaṃ sthāpaya meachyuta ‖ 21 ‖

yāvadetānnirīkśheahaṃ yoddhukāmānavasthitān |
kairmayā saha yoddhavyamasminraṇasamudyame ‖ 22 ‖

yotsyamānānavekśheahaṃ ya eteatra samāgatāḥ |
dhārtarāśhṭrasya durbuddheryuddhe priyachikīrśhavaḥ ‖ 23 ‖


sañjaya uvācha |
evamukto hṛśhīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ‖ 24 ‖

bhīśhmadroṇapramukhataḥ sarveśhāṃ cha mahīkśhitām |
uvācha pārtha paśyaitānsamavetānkurūniti ‖ 25 ‖

tatrāpaśyatsthitānpārthaḥ pitRRīnatha pitāmahān |
āchāryānmātulānbhrātRRīnputrānpautrānsakhīṃstathā ‖ 26 ‖

śvaśurānsuhṛdaśchaiva senayorubhayorapi |
tānsamīkśhya sa kaunteyaḥ sarvānbandhūnavasthitān ‖ 27 ‖

kṛpayā parayāviśhṭo viśhīdannidamabravīt|

arjuna uvācha |
dṛśhṭvemaṃ svajanaṃ kṛśhṇa yuyutsuṃ samupasthitam ‖ 28 ‖

sīdanti mama gātrāṇi mukhaṃ cha pariśuśhyati |
vepathuścha śarīre me romaharśhaścha jāyate ‖ 29 ‖

gāṇḍīvaṃ sraṃsate hastāttvakchaiva paridahyate |
na cha śaknomyavasthātuṃ bhramatīva cha me manaḥ ‖ 30 ‖

nimittāni cha paśyāmi viparītāni keśava |
na cha śreyoanupaśyāmi hatvā svajanamāhave ‖ 31 ‖

na kāṅkśhe vijayaṃ kṛśhṇa na cha rājyaṃ sukhāni cha |
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ‖ 32 ‖

yeśhāmarthe kāṅkśhitaṃ no rājyaṃ bhogāḥ sukhāni cha |
ta imeavasthitā yuddhe prāṇāṃstyaktvā dhanāni cha ‖ 33 ‖

āchāryāḥ pitaraḥ putrāstathaiva cha pitāmahāḥ |
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ‖ 34 ‖

etānna hantumichChāmi ghnatoapi madhusūdana |
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ‖ 35 ‖

nihatya dhārtarāśhṭrānnaḥ kā prītiḥ syājjanārdana |
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ‖ 36 ‖

tasmānnārhā vayaṃ hantuṃ dhārtarāśhṭrānsvabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖ 37 ‖

yadyapyete na paśyanti lobhopahatachetasaḥ |
kulakśhayakṛtaṃ dośhaṃ mitradrohe cha pātakam ‖ 38 ‖

kathaṃ na GYeyamasmābhiḥ pāpādasmānnivartitum |
kulakśhayakṛtaṃ dośhaṃ prapaśyadbhirjanārdana ‖ 39 ‖

kulakśhaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naśhṭe kulaṃ kṛtsnamadharmoabhibhavatyuta ‖ 40 ‖

adharmābhibhavātkṛśhṇa praduśhyanti kulastriyaḥ |
strīśhu duśhṭāsu vārśhṇeya jāyate varṇasaṅkaraḥ ‖ 41 ‖

saṅkaro narakāyaiva kulaghnānāṃ kulasya cha |
patanti pitaro hyeśhāṃ luptapiṇḍodakakriyāḥ ‖ 42 ‖

dośhairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāścha śāśvatāḥ ‖ 43 ‖

utsannakuladharmāṇāṃ manuśhyāṇāṃ janārdana |
narakeaniyataṃ vāso bhavatītyanuśuśruma ‖ 44 ‖

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ‖ 45 ‖

yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ |
dhārtarāśhṭrā raṇe hanyustanme kśhemataraṃ bhavet ‖ 46 ‖

sañjaya uvācha |
evamuktvārjunaḥ saṅkhye rathopastha upāviśat |
visṛjya saśaraṃ chāpaṃ śokasaṃvignamānasaḥ ‖ 47 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

arjunaviśhādayogo nāma prathamoadhyāyaḥ ‖1 ‖

bhagavad gita 1 chapter in english, bhagavad gita chapter 1 sloka 2, bhagavad gita chapter 1 summary, bhagavad gita in english, bhagavad gita slokas in english, bhagavad gita chapter 2, bhagavad gita in english pdf, bhagavad gita chapter 1 sloka 3, bhagavad gita chapter 1 in english
ఇవి కూడా చూడండి
Tirumala info English
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FAQ'S

సెప్టెంబర్ నెల వరకు తిరుమల 300/- టికెట్స్ , సేవ టికెట్స్ , రూమ్స్ , సీనియర్ సిటిజెన్ టికెట్స్ , అంగప్రదక్షిణ టికెట్స్ అన్ని బుక్ అవ్వడం జరిగింది.
తిరుమల శ్రీవారి సేవ కూడా సెప్టెంబర్ నెల వరకు బుక్ అయ్యాయి
అక్టోబర్ నెల టికెట్స్ జులై 18వ తేదీ నుంచి విడుదల చేస్తారు. 

రాజమండ్రి నుంచి కుండలేశ్వరం క్షేత్రానికి రావాలంటే రావులపాలెం మీదుగా అమలాపురం వచ్చి అక్కడ నుంచి ముమ్మడివరం మహిపాల చెరువు కాట్రేనికోన తాసిల్దార్ కార్యాలయం రోడ్డు నుంచి కుండలేశ్వరం చేరుకోవచ్చు

కాకినాడ నుంచి వచ్చే భక్తులు ముమ్మడివరం పోలీస్ స్టేషన్ సెంటర్ నుంచి బాలయోగేశ్వరుల ఆశ్రమం రోడ్డు మీదగా కాట్రేనికోన చేరుకొని అక్కడి నుంచి కుండలేశ్వరం వెళ్ళవచ్చు

కుండలేశ్వరం కాకినాడ నుంచి 57 కిలోమీటర్ల దూరంలో ఉంది కాట్రేనికోన నుంచి ఐదు కిలోమీటర్ల దూరంలో ఉంది

మీకు సులువుగా అర్ధం కావాలంటే .. మురమళ్ళ క్షేత్రానికి 4 కిమీ దూరం లో ఉంది

శ్రీశైలం లో ఉచిత స్పర్శ దర్శనం మంగళవారం నుంచి శుక్రవారం వరకు ప్రతి రోజు 1pm కు ఉంటుంది. ఆన్ లైన్ లో టికెట్ బుక్ చేసుకుంటే టికెట్ ధర ఒక్కరికి 500/- , ప్రతి రోజు 7:30 am , 12:30 pm , 9pm కు ఉంటుంది. నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు. 
శ్రీశైలం వెబ్ సైట్ : https://www.srisailadevasthanam.org/

తిరుమల ఉచిత దర్శనం కౌంటర్లు :
1) Vishnu Nivasam విష్ణు నివాసం ,
2) Srinivasam శ్రీనివాసం ,
3) Bhudevi Complex భూదేవి కాంప్లెక్స్ ,
శ్రీవారి మెట్టు 
Daily Opening Time 3:30 AM
పూర్తీ సమాచారం కోసం ఇక్కడ క్లిక్ చేయండి

కాశి లో ప్రతి రోజు నాలుగు సార్లు హారతి ఇస్తారు . తెల్లవారు జామున 3 గంటలకు మంగళ హారతి ఇస్తారు టికెట్ ధర 500/- , భోగ హారతి ఉదయం 11:15 కి ఇస్తారు టికెట్ ధర 300/-, రాత్రి 7 గంటలకు సప్తఋషి హారతి ఇస్తారు టికెట్ ధర 300/- ,రాత్రి 9 గంటలకు ఇచ్చే హారతిని శృంగార హారతి అని పిలుస్తారు టికెట్ ధర 300/- . నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు .
వెబ్సైటు : https://shrikashivishwanath.org/

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.