Drop Down Menus

Bhagavad Gita Chapter 6th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA ŚHAŚHṬHOADHYĀYAḤ

atha śhaśhṭhoadhyāyaḥ |

śrībhagavānuvācha |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ |
sa saṃnyāsī cha yogī cha na niragnirna chākriyaḥ ‖ 1 ‖

yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava |
na hyasaṃnyastasaṅkalpo yogī bhavati kaśchana ‖ 2 ‖

ārurukśhormuneryogaṃ karma kāraṇamuchyate |
yogārūḍhasya tasyaiva śamaḥ kāraṇamuchyate ‖ 3 ‖

yadā hi nendriyārtheśhu na karmasvanuśhajjate |
sarvasaṅkalpasaṃnyāsī yogārūḍhastadochyate ‖ 4 ‖

uddharedātmanātmānaṃ nātmānamavasādayet |
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ‖ 5 ‖

bandhurātmātmanastasya yenātmaivātmanā jitaḥ |
anātmanastu śatrutve vartetātmaiva śatruvat ‖ 6 ‖

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītośhṇasukhaduḥkheśhu tathā mānāpamānayoḥ ‖ 7 ‖

GYānaviGYānatṛptātmā kūṭastho vijitendriyaḥ |
yukta ityuchyate yogī samalośhṭāśmakāñchanaḥ ‖ 8 ‖

suhṛnmitrāryudāsīnamadhyasthadveśhyabandhuśhu |
sādhuśhvapi cha pāpeśhu samabuddhirviśiśhyate ‖ 9 ‖

yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ |
ekākī yatachittātmā nirāśīraparigrahaḥ ‖ 10 ‖

śuchau deśe pratiśhṭhāpya sthiramāsanamātmanaḥ |
nātyuchChritaṃ nātinīchaṃ chailājinakuśottaram ‖ 11 ‖

tatraikāgraṃ manaḥ kṛtvā yatachittendriyakriyāḥ |
upaviśyāsane yuñjyādyogamātmaviśuddhaye ‖ 12 ‖

samaṃ kāyaśirogrīvaṃ dhārayannachalaṃ sthiraḥ |
samprekśhya nāsikāgraṃ svaṃ diśaśchānavalokayan ‖ 13 ‖

praśāntātmā vigatabhīrbrahmachārivrate sthitaḥ |
manaḥ saṃyamya machchitto yukta āsīta matparaḥ ‖ 14 ‖

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigachChati ‖ 15 ‖

nātyaśnatastu yogoasti na chaikāntamanaśnataḥ |
na chātisvapnaśīlasya jāgrato naiva chārjuna ‖ 16 ‖

yuktāhāravihārasya yuktacheśhṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ‖ 17 ‖

yadā viniyataṃ chittamātmanyevāvatiśhṭhate |
niḥspṛhaḥ sarvakāmebhyo yukta ityuchyate tadā ‖ 18 ‖

yathā dīpo nivātastho neṅgate sopamā smṛtā |
yogino yatachittasya yuñjato yogamātmanaḥ ‖ 19 ‖

yatroparamate chittaṃ niruddhaṃ yogasevayā |
yatra chaivātmanātmānaṃ paśyannātmani tuśhyati ‖ 20 ‖

sukhamātyantikaṃ yattadbuddhigrāhyamatīndriyam |
vetti yatra na chaivāyaṃ sthitaśchalati tattvataḥ ‖ 21 ‖

yaṃ labdhvā chāparaṃ lābhaṃ manyate nādhikaṃ tataḥ |
yasminsthito na duḥkhena guruṇāpi vichālyate ‖ 22 ‖

taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃGYitam |
sa niśchayena yoktavyo yogoanirviṇṇachetasā ‖ 23 ‖

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeśhataḥ |
manasaivendriyagrāmaṃ viniyamya samantataḥ ‖ 24 ‖

śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiñchidapi chintayet ‖ 25 ‖

yato yato niścharati manaśchañchalamasthiram |
tatastato niyamyaitadātmanyeva vaśaṃ nayet ‖ 26 ‖

praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam |
upaiti śāntarajasaṃ brahmabhūtamakalmaśham ‖ 27 ‖

yuñjannevaṃ sadātmānaṃ yogī vigatakalmaśhaḥ |
sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute ‖ 28 ‖

sarvabhūtasthamātmānaṃ sarvabhūtāni chātmani |
īkśhate yogayuktātmā sarvatra samadarśanaḥ ‖ 29 ‖

yo māṃ paśyati sarvatra sarvaṃ cha mayi paśyati |
tasyāhaṃ na praṇaśyāmi sa cha me na praṇaśyati ‖ 30 ‖

sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ |
sarvathā vartamānoapi sa yogī mayi vartate ‖ 31 ‖

ātmaupamyena sarvatra samaṃ paśyati yoarjuna |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ‖ 32 ‖

arjuna uvācha |
yoayaṃ yogastvayā proktaḥ sāmyena madhusūdana |
etasyāhaṃ na paśyāmi chañchalatvātsthitiṃ sthirām ‖ 33 ‖

chañchalaṃ hi manaḥ kṛśhṇa pramāthi balavaddṛḍham |
tasyāhaṃ nigrahaṃ manye vāyoriva suduśhkaram ‖ 34 ‖

śrībhagavānuvācha |
asaṃśayaṃ mahābāho mano durnigrahaṃ chalam |
abhyāsena tu kaunteya vairāgyeṇa cha gṛhyate ‖ 35 ‖

asaṃyatātmanā yogo duśhprāpa iti me matiḥ |
vaśyātmanā tu yatatā śakyoavāptumupāyataḥ ‖ 36 ‖

arjuna uvācha |
ayatiḥ śraddhayopeto yogāchchalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛśhṇa gachChati ‖ 37 ‖

kachchinnobhayavibhraśhṭaśChinnābhramiva naśyati |
apratiśhṭho mahābāho vimūḍho brahmaṇaḥ pathi ‖ 38 ‖

etanme saṃśayaṃ kṛśhṇa Chettumarhasyaśeśhataḥ |
tvadanyaḥ saṃśayasyāsya Chettā na hyupapadyate ‖ 39 ‖

śrībhagavānuvācha |
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛtkaśchiddurgatiṃ tāta gachChati ‖ 40 ‖

prāpya puṇyakṛtāṃ lokānuśhitvā śāśvatīḥ samāḥ |
śuchīnāṃ śrīmatāṃ gehe yogabhraśhṭoabhijāyate ‖ 41 ‖

athavā yogināmeva kule bhavati dhīmatām |
etaddhi durlabhataraṃ loke janma yadīdṛśam ‖ 42 ‖

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam |
yatate cha tato bhūyaḥ saṃsiddhau kurunandana ‖ 43 ‖

pūrvābhyāsena tenaiva hriyate hyavaśoapi saḥ |
jiGYāsurapi yogasya śabdabrahmātivartate ‖ 44 ‖

prayatnādyatamānastu yogī saṃśuddhakilbiśhaḥ |
anekajanmasaṃsiddhastato yāti parāṃ gatim ‖ 45 ‖

tapasvibhyoadhiko yogī GYānibhyoapi matoadhikaḥ |
karmibhyaśchādhiko yogī tasmādyogī bhavārjuna ‖ 46 ‖

yogināmapi sarveśhāṃ madgatenāntarātmanā |
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ ‖ 47 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

ātmasaṃyamayogo nāma śhaśhṭhoadhyāyaḥ ‖6 ‖


bhagavad gita 6th chapter in english, bhagavad gita 6th chapter in telugu, bhagavad gita chapter 7 summary, bhagavad gita chapter 6 chinmaya mission, bhagavad gita 7th chapter in english, bhagavad gita chapter 6 verse 7, bhagavad gita chapter 6, bhagavad gita chapter 7 verse 2, bhagavad gita chapter 7 in english
ఇవి కూడా చూడండి
Tirumala info English
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FAQ'S

సెప్టెంబర్ నెల వరకు తిరుమల 300/- టికెట్స్ , సేవ టికెట్స్ , రూమ్స్ , సీనియర్ సిటిజెన్ టికెట్స్ , అంగప్రదక్షిణ టికెట్స్ అన్ని బుక్ అవ్వడం జరిగింది.
తిరుమల శ్రీవారి సేవ కూడా సెప్టెంబర్ నెల వరకు బుక్ అయ్యాయి
అక్టోబర్ నెల టికెట్స్ జులై 18వ తేదీ నుంచి విడుదల చేస్తారు. 

రాజమండ్రి నుంచి కుండలేశ్వరం క్షేత్రానికి రావాలంటే రావులపాలెం మీదుగా అమలాపురం వచ్చి అక్కడ నుంచి ముమ్మడివరం మహిపాల చెరువు కాట్రేనికోన తాసిల్దార్ కార్యాలయం రోడ్డు నుంచి కుండలేశ్వరం చేరుకోవచ్చు

కాకినాడ నుంచి వచ్చే భక్తులు ముమ్మడివరం పోలీస్ స్టేషన్ సెంటర్ నుంచి బాలయోగేశ్వరుల ఆశ్రమం రోడ్డు మీదగా కాట్రేనికోన చేరుకొని అక్కడి నుంచి కుండలేశ్వరం వెళ్ళవచ్చు

కుండలేశ్వరం కాకినాడ నుంచి 57 కిలోమీటర్ల దూరంలో ఉంది కాట్రేనికోన నుంచి ఐదు కిలోమీటర్ల దూరంలో ఉంది

మీకు సులువుగా అర్ధం కావాలంటే .. మురమళ్ళ క్షేత్రానికి 4 కిమీ దూరం లో ఉంది

శ్రీశైలం లో ఉచిత స్పర్శ దర్శనం మంగళవారం నుంచి శుక్రవారం వరకు ప్రతి రోజు 1pm కు ఉంటుంది. ఆన్ లైన్ లో టికెట్ బుక్ చేసుకుంటే టికెట్ ధర ఒక్కరికి 500/- , ప్రతి రోజు 7:30 am , 12:30 pm , 9pm కు ఉంటుంది. నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు. 
శ్రీశైలం వెబ్ సైట్ : https://www.srisailadevasthanam.org/

తిరుమల ఉచిత దర్శనం కౌంటర్లు :
1) Vishnu Nivasam విష్ణు నివాసం ,
2) Srinivasam శ్రీనివాసం ,
3) Bhudevi Complex భూదేవి కాంప్లెక్స్ ,
శ్రీవారి మెట్టు 
Daily Opening Time 3:30 AM
పూర్తీ సమాచారం కోసం ఇక్కడ క్లిక్ చేయండి

కాశి లో ప్రతి రోజు నాలుగు సార్లు హారతి ఇస్తారు . తెల్లవారు జామున 3 గంటలకు మంగళ హారతి ఇస్తారు టికెట్ ధర 500/- , భోగ హారతి ఉదయం 11:15 కి ఇస్తారు టికెట్ ధర 300/-, రాత్రి 7 గంటలకు సప్తఋషి హారతి ఇస్తారు టికెట్ ధర 300/- ,రాత్రి 9 గంటలకు ఇచ్చే హారతిని శృంగార హారతి అని పిలుస్తారు టికెట్ ధర 300/- . నెల రోజుల ముందుగా బుక్ చేసుకోవచ్చు .
వెబ్సైటు : https://shrikashivishwanath.org/

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.