Drop Down Menus

Bhagavad Gita Chapter 7th Lyrics in English | Bhagavad Gita Learning Audios

ŚRĪMAD BHAGAVAD GĪTA SAPTAMOADHYĀYAḤ

atha saptamoadhyāyaḥ |

śrībhagavānuvācha |
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ |
asaṃśayaṃ samagraṃ māṃ yathā GYāsyasi tachChṛṇu ‖ 1 ‖

GYānaṃ teahaṃ saviGYānamidaṃ vakśhyāmyaśeśhataḥ |
yajGYātvā neha bhūyoanyajGYātavyamavaśiśhyate ‖ 2 ‖

manuśhyāṇāṃ sahasreśhu kaśchidyatati siddhaye |
yatatāmapi siddhānāṃ kaśchinmāṃ vetti tattvataḥ ‖ 3 ‖

bhūmirāpoanalo vāyuḥ khaṃ mano buddhireva cha |
ahaṅkāra itīyaṃ me bhinnā prakṛtiraśhṭadhā ‖ 4 ‖

apareyamitastvanyāṃ prakṛtiṃ viddhi me parām |
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat ‖ 5 ‖

etadyonīni bhūtāni sarvāṇītyupadhāraya |
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ‖ 6 ‖

mattaḥ parataraṃ nānyatkiñchidasti dhanañjaya |
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva ‖ 7 ‖

rasoahamapsu kaunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeśhu śabdaḥ khe pauruśhaṃ nṛśhu ‖ 8 ‖

puṇyo gandhaḥ pṛthivyāṃ cha tejaśchāsmi vibhāvasau |
jīvanaṃ sarvabhūteśhu tapaśchāsmi tapasviśhu ‖ 9 ‖

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham ‖ 10 ‖

balaṃ balavatāṃ chāhaṃ kāmarāgavivarjitam |
dharmāviruddho bhūteśhu kāmoasmi bharatarśhabha ‖ 11 ‖

ye chaiva sāttvikā bhāvā rājasāstāmasāścha ye |
matta eveti tānviddhi na tvahaṃ teśhu te mayi ‖ 12 ‖

tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat |
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam ‖ 13 ‖

daivī hyeśhā guṇamayī mama māyā duratyayā |
māmeva ye prapadyante māyāmetāṃ taranti te ‖ 14 ‖

na māṃ duśhkṛtino mūḍhāḥ prapadyante narādhamāḥ |
māyayāpahṛtaGYānā āsuraṃ bhāvamāśritāḥ ‖ 15 ‖

chaturvidhā bhajante māṃ janāḥ sukṛtinoarjuna |
ārto jiGYāsurarthārthī GYānī cha bharatarśhabha ‖ 16 ‖

teśhāṃ GYānī nityayukta ekabhaktirviśiśhyate |
priyo hi GYāninoatyarthamahaṃ sa cha mama priyaḥ ‖ 17 ‖

udārāḥ sarva evaite GYānī tvātmaiva me matam |
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim ‖ 18 ‖

bahūnāṃ janmanāmante GYānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ‖ 19 ‖

kāmaistaistairhṛtaGYānāḥ prapadyanteanyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ‖ 20 ‖

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārchitumichChati |
tasya tasyāchalāṃ śraddhāṃ tāmeva vidadhāmyaham ‖ 21 ‖

sa tayā śraddhayā yuktastasyārādhanamīhate |
labhate cha tataḥ kāmānmayaiva vihitānhi tān ‖ 22 ‖

antavattu phalaṃ teśhāṃ tadbhavatyalpamedhasām |
devāndevayajo yānti madbhaktā yānti māmapi ‖ 23 ‖

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam ‖ 24 ‖

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ |
mūḍhoayaṃ nābhijānāti loko māmajamavyayam ‖ 25 ‖

vedāhaṃ samatītāni vartamānāni chārjuna |
bhaviśhyāṇi cha bhūtāni māṃ tu veda na kaśchana ‖ 26 ‖

ichChādveśhasamutthena dvandvamohena bhārata |
sarvabhūtāni saṃmohaṃ sarge yānti parantapa ‖ 27 ‖

yeśhāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ‖ 28 ‖

jarāmaraṇamokśhāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma chākhilam ‖ 29 ‖

sādhibhūtādhidaivaṃ māṃ sādhiyaGYaṃ cha ye viduḥ |
prayāṇakāleapi cha māṃ te viduryuktachetasaḥ ‖ 30 ‖

oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde

GYānaviGYānayogo nāma saptamoadhyāyaḥ ‖7 ‖


bhagavad gita 7th chapter in english, bhagavad gita 7th chapter in telugu, bhagavad gita chapter 7 summary, bhagavad gita chapter 7 chinmaya mission, bhagavad gita 7th chapter in english, bhagavad gita chapter 7 verse 7, bhagavad gita chapter 9, bhagavad gita chapter 7 verse 2, bhagavad gita chapter 7 in english
ఇవి కూడా చూడండి
తిరుమల సమాచారం
ప్రసిద్ద ఆలయాలు
టూర్ ప్యాకేజీలు 
ఫోన్ నెంబర్లు
స్తోత్రాలు
పంచాంగం
పిల్లల పేర్లు
ఉచిత సంగీత క్లాసులు
రాశి ఫలాలు
పెళ్లి ముహుర్తాలు

Comments

FOLLOW US ON :

మీరు హిందూ టెంపుల్స్ గైడ్ వాట్స్ యాప్ మరియు టెలిగ్రామ్ గ్రూప్ లో జాయిన్ కాకపోయి ఉంటే ఫోటో పై క్లిక్ చేస్తే జాయిన్ అవుతారు.