Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 18th Chapter 61 to 78 slokas lyrics with Audio Download


īśvaraḥ sarvabhūtānāṃ hṛddeśearjuna tiśhṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ‖ 61 ‖

tameva śaraṇaṃ gachCha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ‖ 62 ‖

iti te GYānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeśheṇa yathechChasi tathā kuru ‖ 63 ‖

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vachaḥ |
iśhṭoasi me dṛḍhamiti tato vakśhyāmi te hitam ‖ 64 ‖

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiśhyasi satyaṃ te pratijāne priyoasi me ‖ 65 ‖

sarvadharmānparityajya māmekaṃ śaraṇaṃ vraja |
ahaṃ tvā sarvapāpebhyo mokśhayiśhyāmi mā śuchaḥ ‖ 66 ‖

idaṃ te nātapaskāya nābhaktāya kadāchana |
na chāśuśrūśhave vāchyaṃ na cha māṃ yoabhyasūyati ‖ 67 ‖

ya imaṃ paramaṃ guhyaṃ madbhakteśhvabhidhāsyati |
bhaktiṃ mayi parāṃ kṛtvā māmevaiśhyatyasaṃśayaḥ ‖ 68 ‖

na cha tasmānmanuśhyeśhu kaśchinme priyakṛttamaḥ |
bhavitā na cha me tasmādanyaḥ priyataro bhuvi ‖ 69 ‖

adhyeśhyate cha ya imaṃ dharmyaṃ saṃvādamāvayoḥ |
GYānayaGYena tenāhamiśhṭaḥ syāmiti me matiḥ ‖ 70 ‖

śraddhāvānanasūyaścha śṛṇuyādapi yo naraḥ |
soapi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām ‖ 71 ‖

kachchidetachChrutaṃ pārtha tvayaikāgreṇa chetasā |
kachchidaGYānasaṃmohaḥ pranaśhṭaste dhanañjaya ‖ 72 ‖


arjuna uvācha |
naśhṭo mohaḥ smṛtirlabdhā tvatprasādānmayāchyuta |
sthitoasmi gatasandehaḥ kariśhye vachanaṃ tava ‖ 73 ‖


sañjaya uvācha |
ityahaṃ vāsudevasya pārthasya cha mahātmanaḥ |
saṃvādamimamaśrauśhamadbhutaṃ romaharśhaṇam ‖ 74 ‖

vyāsaprasādāchChrutavānetadguhyamahaṃ param |
yogaṃ yogeśvarātkṛśhṇātsākśhātkathayataḥ svayam ‖ 75 ‖

rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam |
keśavārjunayoḥ puṇyaṃ hṛśhyāmi cha muhurmuhuḥ ‖ 76 ‖

tachcha saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ |
vismayo me mahānrājanhṛśhyāmi cha punaḥ punaḥ ‖ 77 ‖

yatra yogeśvaraḥ kṛśhṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ‖ 78 ‖


oṃ tatsaditi śrīmadbhagavadgītāsūpaniśhatsu brahmavidyāyāṃ yogaśāstre śrīkṛśhṇārjunasaṃvāde


mokśhasaṃnyāsayogo nāmāśhṭādaśoadhyāyaḥ ‖ 18 ‖
bhagavad gita, bhagavad gita chapter 18, bhagavad gita audios download, bhagavad gita lyrics, bhagavad gita all chapters, hindu temples guide bhagavad gita , bhagavad gita audios and lyrics download

Comments