Temples News

Welcome to Hindu Temples Guide ***హిందూ టెంపుల్స్ గైడ్ కు స్వాగతం . .** శ్రీశైలం లో స్పర్శ దర్శనాలు ప్రతి రోజు ఉదయం 7 గంటలకు , మధ్యాహ్నం 12 గంటలకు , రాత్రి 9 గంటలకు ఉంటాయి టికెట్ ధర 500 రూపాయలు ఆన్లైన్ లో లేదా నేరుగా ఆలయం దగ్గర కూడా బుక్ చేస్కోవచ్చు .** శ్రీకాళహస్తి లో అన్ని రోజులు రాహుకేతు పూజలు చేస్తారురాహుకేతు పూజలు ఉదయం 7 గంటల నుంచి సాయంత్రం 5 గంటల వరకు చేస్తారు. ** 

Bhagavad Gita 13th Chapter 1 to 11 slokas lyrics with Audio Download


ŚRĪMAD BHAGAVAD GĪTA TRAYODAŚOADHYĀYAḤ

atha trayodaśoadhyāyaḥ |

śrībhagavānuvācha |
idaṃ śarīraṃ kaunteya kśhetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kśhetraGYa iti tadvidaḥ ‖ 1 ‖

kśhetraGYaṃ chāpi māṃ viddhi sarvakśhetreśhu bhārata |
kśhetrakśhetraGYayorGYānaṃ yattajGYānaṃ mataṃ mama ‖ 2 ‖

tatkśhetraṃ yachcha yādṛkcha yadvikāri yataścha yat |
sa cha yo yatprabhāvaścha tatsamāsena me śṛṇu ‖ 3 ‖

ṛśhibhirbahudhā gītaṃ Chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiśchaiva hetumadbhirviniśchitaiḥ ‖ 4 ‖

mahābhūtānyahaṅkāro buddhiravyaktameva cha |
indriyāṇi daśaikaṃ cha pañcha chendriyagocharāḥ ‖ 5 ‖
ichChā dveśhaḥ sukhaṃ duḥkhaṃ saṅghātaśchetanā dhṛtiḥ |
etatkśhetraṃ samāsena savikāramudāhṛtam ‖ 6 ‖

amānitvamadambhitvamahiṃsā kśhāntirārjavam |
āchāryopāsanaṃ śauchaṃ sthairyamātmavinigrahaḥ ‖ 7 ‖

indriyārtheśhu vairāgyamanahaṅkāra eva cha |
janmamṛtyujarāvyādhiduḥkhadośhānudarśanam ‖ 8 ‖

asaktiranabhiśhvaṅgaḥ putradāragṛhādiśhu |
nityaṃ cha samachittatvamiśhṭāniśhṭopapattiśhu ‖ 9 ‖

mayi chānanyayogena bhaktiravyabhichāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi ‖ 10 ‖

adhyātmaGYānanityatvaṃ tattvaGYānārthadarśanam |
etajGYānamiti proktamaGYānaṃ yadatoanyathā ‖ 11 ‖

Bhagavad gita english lyrics bhagavad gita audio download bhagavad gita chapter wise audio download bhagavad gita pdf download bhagavad gita lyrics in english

Comments